Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Aṣṭādhyāyī
Amarakośa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 2, 2.0 tad āhur ya āhitāgnir adhiśrite 'gnihotre sāṃnāyye vā haviṣṣu vā mriyeta kā tatra prāyaścittir ity atraivaināny anuparyādadhyād yathā sarvāṇi saṃdahyeran sā tatra prāyaścittiḥ //
AB, 7, 4, 1.0 tad āhur yasya sāyaṃdugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir iti prātardugdhaṃ dvaidhaṃ kṛtvā tasyānyatarām bhaktim ātacya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 2.0 tad āhur yasya prātardugdhaṃ sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ vā puroᄆāśaṃ tasya sthāne nirupya tena yajeta sā tatra prāyaścittiḥ //
AB, 7, 4, 3.0 tad āhur yasya sarvam eva sāṃnāyyaṃ duṣyed vāpahared vā kā tatra prāyaścittir ity aindraṃ vā māhendraṃ veti samānaṃ sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 1, 13.0 atha yasya sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 19.0 aindraṃ puroḍāśaṃ māhendraṃ vā sāṃnāyyasyāyatane pratiṣṭhāpya tena yajeta //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 4, 1, 1.0 sāṃnāyyaṃ yad udbodhayeyuś ced vatsā vāyavyāyā yavāgvā sāṃnāyyaṃ yajeta //
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 4.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu catuṣṭayaṃ saṃsādayati dohanaṃ pavitraṃ sāṃnāyyatapanyau sthālyāv iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 15.1 yāvaccharkaraṃ sāṃnāyyakumbhyau gomayenopalipte bhavataḥ //
BhārŚS, 1, 11, 10.1 sāṃnāyyapātrāṇi prakṣālya dvandvaṃ prayunakti //
BhārŚS, 1, 11, 14.1 sāṃnāyyapātrāṇi prokṣaty uttānāni paryāvṛtya //
BhārŚS, 1, 12, 10.1 yadi vyaveyāt sāṃnāyyaṃ mā vilopīti brūyāt //
BhārŚS, 1, 15, 10.1 aindram eke sāṃnāyyaṃ samāmananti māhendram eke //
BhārŚS, 7, 6, 8.0 ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 7.0 sāṃnāyyavat //
Kāṭhakasaṃhitā
KS, 15, 2, 13.0 aindraṃ sānnāyyam //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 50.0 tat sāṃnāyyasya sāṃnāyyatvam //
MS, 1, 10, 5, 50.0 tat sāṃnāyyasya sāṃnāyyatvam //
MS, 1, 10, 5, 51.0 tad ya evaṃ vidvānt sāṃnāyyena yajata ṛdhnoti //
MS, 2, 2, 13, 1.0 yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryāt //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 3, 7, 7.0 yady antareṇa saṃcaret sāṃnāyyaṃ mā vilopīti japet //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 3, 9, 6.0 aindraṃ sāṃnāyyam //
Vaitānasūtra
VaitS, 1, 3, 3.1 sāṃnāyyasyaindraṃ māhendraṃ vā indremam tvam indras tvaṃ mahendra iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 58.1 sāṃnāyyena samānadevataḥ //
VārŚS, 1, 1, 1, 59.1 saṃnayata aindraṃ sāṃnāyyaṃ māhendraṃ vā //
VārŚS, 1, 1, 4, 16.1 sāṃnāyyasya prāśnīyān nābrāhmaṇaḥ //
VārŚS, 1, 2, 2, 7.1 hute 'gnihotre parisamūhya paristīryottarato gārhapatyasya pātrebhyaḥ saṃstīrya dvaṃdvaṃ sāṃnāyyapātrāṇi prayunakti dohanaṃ nidāne kumbhīṃ śākhāpavitraṃ ca //
VārŚS, 1, 3, 4, 31.1 sāṃnāyyena samānadevatasya dohayoś ca samavadāya pracarati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 129.0 pāyyasāṃnāyyanikāyyadhāyyā mānahavirnivāsasāmidhenīṣu //
Amarakośa
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 15.0 aindraṃ sāṃnāyyaṃ saṃnayataḥ //
ŚāṅkhŚS, 1, 8, 12.0 endra sānasiṃ pra sasāhiṣa iti sāṃnāyyasya //