Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Nyāyabindu
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Ayurvedarasāyana
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrasāra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 1, 8, 1.1 sahādhyāyino 'mātyān kurvīta dṛṣṭaśaucasāmarthyatvāt iti bhāradvājaḥ //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
Carakasaṃhitā
Ca, Sū., 1, 105.1 itīhoktāni mūtrāṇi yathāsāmarthyayogataḥ /
Ca, Sū., 8, 15.1 tadarthātiyogāyogamithyāyogāt samanaskamindriyaṃ vikṛtimāpadyamānaṃ yathāsvaṃ buddhyupaghātāya saṃpadyate sāmarthyayogāt punaḥ prakṛtimāpadyamānaṃ yathāsvaṃ buddhimāpyāyayati //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Mahābhārata
MBh, 1, 122, 4.2 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam //
MBh, 1, 122, 35.4 sauhṛdaṃ me tvayā hyāsīt pūrvaṃ sāmarthyabandhanam /
MBh, 2, 12, 23.1 sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau /
MBh, 3, 159, 8.2 sarvasāmarthyalipsūnāṃ pāpo bhavati niścayaḥ //
MBh, 6, 48, 53.2 adarśayetāṃ bahudhā sūtasāmarthyalāghavāt //
MBh, 7, 61, 31.1 arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ /
MBh, 12, 59, 51.2 dūtasāmarthyayogaśca rāṣṭrasya ca vivardhanam //
MBh, 12, 136, 13.2 sāmarthyayogāt kāryāṇāṃ tadgatyā hi sadā gatiḥ //
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 27.1 tenoktaṃ mūrkha naivedaṃ madasāmarthyajṛmbhitam /
BKŚS, 20, 129.1 pramattam asahāyaṃ ca divyasāmarthyadurgatam /
Kāmasūtra
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
Nyāyabindu
NyāBi, 1, 15.0 arthakriyāsāmarthyalakṣaṇatvād vastunaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 103.0 evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 17.2 paṭusāmarthyahīnatvādguṇā dvādaśa te guṇāḥ //
Garuḍapurāṇa
GarPur, 1, 3, 5.2 vāsudevaprasādena sāmarthyātiśayairyutaḥ //
Hitopadeśa
Hitop, 2, 149.1 aṅgāṅgibhāvam ajñātvā kathaṃ sāmarthyanirṇayaḥ /
Hitop, 4, 18.4 tatraiko vṛddho bakaḥ sāmarthyahīna udvignam ivātmānaṃ darśayitvā sthitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 9.0 etad ātmanāṃ sahajasāmarthyapratibandhakatvāt pāśānāṃ jālam iva jālaṃ samāsataḥ saṃkṣepād uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 1.0 nanu svātmanā yathā ghaṭaḥ svasāmarthyakriyāṃ karoti evaṃ paṭātmanāpi tatkāryaṃ kuryāt na ca karoty ataḥ paṭātmanā nāsti yadi svātmanāpi parātmavan na syāt tadā svakāryam api na kuryāt tasmād asti ca nāsti cety uktam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
Tantrasāra
TantraS, 8, 73.0 tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 3.0 etad uktaṃ bhavati kāpiśāyanasya anuprāśanamātreṇātisaṃkucitatvaṃ prāptasya yoṣāyāḥ varāṅgasya atidṛḍhatamasyāpy udañjeḥ varāṅgamukhavidīrṇane sāmarthyābhāvāt parābhavaṃ prāpta evety arthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 91.2, 2.0 lepanaṃ vedhasāmarthyāpādakakriyāviśeṣasiddharasenety āśayaḥ //
RRSBoṬ zu RRS, 11, 88.2, 6.0 khecaratvādikṛt mukhe dhṛtaḥ nabhogatisāmarthyapradaḥ ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 116.2, 2.0 katicidvadanti kiṃ tejivāhānāṃ prabalavegasāmarthyaviśiṣṭāśvānāṃ nālaṃ sadyojātānāṃ teṣāṃ nābhinālaṃ kaṅkuṣṭhamiti //