Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sātvatatantra

Mahābhārata
MBh, 1, 177, 16.2 sāmbaśca cārudeṣṇaśca sāraṇo 'tha gadastathā //
MBh, 1, 211, 9.1 raukmiṇeyaśca sāmbaśca kṣībau samaradurmadau /
MBh, 1, 212, 1.18 baladevaṃ ca hārdikyaṃ sāmbaṃ sāraṇam eva ca /
MBh, 1, 213, 27.2 pradyumnaścaiva sāmbaśca niśaṭhaḥ śaṅkur eva ca //
MBh, 2, 2, 23.16 pradyumnasāmbaniśaṭhāṃścārudeṣṇaṃ gadaṃ tathā /
MBh, 2, 4, 30.2 raukmiṇeyaśca sāmbaśca yuyudhānaśca sātyakiḥ /
MBh, 2, 13, 56.2 ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi //
MBh, 2, 31, 15.2 gadapradyumnasāmbāśca cārudeṣṇaśca vīryavān //
MBh, 3, 16, 9.2 dravyair anekair vividhair gadasāmboddhavādibhiḥ //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 11.1 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe /
MBh, 3, 17, 14.1 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha /
MBh, 3, 17, 15.2 sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata //
MBh, 3, 17, 16.1 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ /
MBh, 3, 17, 16.2 apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ //
MBh, 3, 17, 18.1 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ /
MBh, 3, 17, 19.1 sa vegavati kaunteya sāmbo vegavatīṃ gadām /
MBh, 3, 19, 19.2 apayātaṃ raṇāt saute sāmbaś ca samitiṃjayaḥ //
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 48, 24.2 akrūragadasāmbaiś ca pradyumnenāhukena ca /
MBh, 3, 48, 38.1 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca pradyumnasāmbau yuyudhānabhīmau /
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 3, 120, 4.1 kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 4, 67, 20.4 anādhṛṣṭis tathākrūraḥ sāmbo niśaṭha eva ca /
MBh, 5, 1, 5.2 pradyumnasāmbau ca yudhi pravīrau virāṭaputraśca sahābhimanyuḥ //
MBh, 5, 3, 19.2 gadapradyumnasāmbāṃśca kālavajrānalopamān //
MBh, 5, 154, 16.1 sahākrūraprabhṛtibhir gadasāmbolmukādibhiḥ /
MBh, 7, 10, 27.1 tathā gadaśca sāmbaśca pradyumno 'tha vidūrathaḥ /
MBh, 7, 85, 59.1 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ /
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 14, 65, 3.2 cārudeṣṇena sāmbena gadena kṛtavarmaṇā //
MBh, 14, 88, 5.2 niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā //
MBh, 15, 15, 11.2 sāmbākhyo bahvṛco rājan vaktuṃ samupacakrame //
MBh, 16, 2, 5.1 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā /
MBh, 16, 2, 8.2 vāsudevasya dāyādaḥ sāmbo 'yaṃ janayiṣyati //
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 4, 43.1 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ /
MBh, 18, 5, 13.2 niśaṭhākrūrasāmbāś ca bhānuḥ kampo viḍūrathaḥ //
Harivaṃśa
HV, 28, 41.1 viśrutā sāmbamahiṣī kanyā cāsya vasuṃdharā /
Kūrmapurāṇa
KūPur, 1, 26, 1.3 ajījananmahātmānaṃ sāmbamātmajamuttamam //
Liṅgapurāṇa
LiPur, 1, 69, 69.1 cāruśravāścāruyaśāḥ pradyumnaḥ sāmba eva ca /
LiPur, 1, 69, 77.2 sāmbaṃ jāṃbavatīputraṃ kṛṣṇāya ca mahātmane //
LiPur, 1, 69, 78.1 tathā jāṃbavatī caiva sāṃbaṃ bhāryā hareḥ sutam /
Matsyapurāṇa
MPur, 46, 26.2 cārudeṣṇaśca sāmbaśca vīryavantau mahābalau //
MPur, 47, 18.2 jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ //
MPur, 47, 24.1 kāśyā supārśvatanayā sāmbāllebhe tarasvinaḥ /
MPur, 53, 62.1 yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam /
MPur, 70, 5.1 gacchansamīpamārgeṇa sāmbaḥ parapuraṃjayaḥ /
Viṣṇupurāṇa
ViPur, 4, 15, 37.1 teṣāṃ ca pradyumnacārudeṣṇasāmbādayaḥ trayodaśa pradhānāḥ //
ViPur, 5, 32, 2.2 babhūvurjāmbavatyāṃ ca sāmbādyā bāhuśālinaḥ //
ViPur, 5, 35, 4.2 balādādattavānvīraḥ sāmbo jāmbavatīsutaḥ //
ViPur, 5, 35, 10.2 ājñāpayatyugrasenaḥ sāmbamāśu vimuñcata //
ViPur, 5, 35, 15.1 tadgaccha bala mā vā tvaṃ sāmbamanyāyaceṣṭitam /
ViPur, 5, 35, 29.1 vīramādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
ViPur, 5, 35, 34.1 eṣa sāmbaḥ sapatnīkastava niryātito bala /
ViPur, 5, 35, 35.2 tato niryātayāmāsuḥ sāmbaṃ patnyā samanvitam /
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 5, 37, 7.2 sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā //
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 41.1 pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 1, 11, 18.1 pradyumnaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
BhāgPur, 1, 14, 31.1 suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 11, 1, 14.1 te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam /
BhāgPur, 11, 1, 17.2 sāmbasya dadṛśus tasmin musalaṃ khalv ayasmayam //
Bhāratamañjarī
BhāMañj, 1, 1291.2 śambaraṃ śaṅkyamāne ca sāmbe 'mbaravilokini //
BhāMañj, 13, 1374.2 sāmbo 'bhavadguṇānyasya jānīṣe dharmanandana //
BhāMañj, 16, 3.2 sāmbaṃ kṛtvā vadhūveśaṃ papracchurvṛṣṇipuṃgavāḥ //
BhāMañj, 16, 5.2 lauhaṃ sāmbastato 'sūta musalaṃ vajrasaṃhatam //
BhāMañj, 16, 20.2 sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi //
Garuḍapurāṇa
GarPur, 1, 139, 63.1 pradyumnaścārudeṣṇaśca pradhānāḥ sāmba eva ca /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 163.1 kāmatātaḥ sāmbasuto 'saṃkhyaputraprapautravān /