Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 18.2 tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam //
TĀ, 1, 18.2 tatsāraṃ trikaśāstraṃ hi tatsāraṃ mālinīmatam //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 69.2 tatsāraṃ tacca hṛdayaṃ sa visargaḥ paraḥ prabhuḥ //
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 156.2 vakāratvaṃ prapadyeta sṛṣṭisārapravarṣakam //
TĀ, 3, 192.1 ataḥ ṣaṇṇāṃ trikaṃ sāraṃ cidiṣyunmeṣaṇātmakam /
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 186.1 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
TĀ, 6, 26.2 anastamitasāro hi jantucakraprabodhakaḥ //
TĀ, 11, 66.2 te 'pyakṛtrimasaṃskārasārāmenāṃ svasaṃvidam //
TĀ, 16, 43.1 śuddhasomātmakaṃ sāramīṣallohitapītalam /
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 26, 19.2 jñātvāsmai yogyatāṃ sāraṃ saṃkṣiptaṃ vidhimācaret //
TĀ, 26, 60.2 citaḥ svātantryasāratvāt tasyānandaghanatvataḥ //