Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 14.1 saṃjātasāre mahati garbhe yoniparisravāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
Kirātārjunīya
Kir, 17, 37.1 cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau /
Śatakatraya
ŚTr, 2, 38.1 saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit /
Bhāratamañjarī
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
Garuḍapurāṇa
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
Gītagovinda
GītGov, 5, 13.1 ratisukhasāre gatam abhisāre madanamanoharaveśam /
Hitopadeśa
Hitop, 2, 133.3 dagdhamandirasāre'pi kasya vahnāv anādaraḥ //
Tantrasāra
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
Āryāsaptaśatī
Āsapt, 2, 227.2 iha vasati kāntisāre nāntaḥsalilāpi madhusindhuḥ //
Āsapt, 2, 498.2 yan navasudhaikasāre lobhini tat kim api nādrākṣam //
Mugdhāvabodhinī
MuA zu RHT, 3, 11.2, 5.0 kasmin sāre khalve //
MuA zu RHT, 3, 11.2, 7.1 sāre viśeṣaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 79.2 niṣpalāvā me śāriputra parṣat apagataphalguḥ śraddhāsāre pratiṣṭhitā //