Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1867
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
piṣṭīmardane pātrauṣadhānyāha truṭiśa ityādi // (1) Par.?
abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat // (2) Par.?
evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati // (3) Par.?
kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā // (4) Par.?
kasmin sāre khalve // (5) Par.?
sārasya tīkṣṇajātasyāyaṃ sārastasminnevaṃvidhe // (6) Par.?
sāre viśeṣaḥ / (7.1) Par.?
muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśa / (7.2) Par.?
mṛdu kuṇṭhaṃ ca kaḍāraṃ trividhaṃ muṇḍamucyate // (7.3) Par.?
kharasāraṃ ca hannālaṃ tārāvartaṃ viḍaṃ tathā / (8.1) Par.?
kālalohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // (8.2) Par.?
kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / (9.1) Par.?
cumbakaṃ drāvakaṃ ceti guṇās tasyottarottarāḥ // (9.2) Par.?
iti // (10) Par.?
khalvo yathā / (11.1) Par.?
khalvo'śmādyo nirudgāro dvir aṅgulakaṭāhakaḥ / (11.2) Par.?
aṣṭāṅgulāvaṭī kāryā dīrghā vā vartulā tathā // (11.3) Par.?
dvādaśāṅguladīrgheṇa mardakaś caturaṅgulaḥ / (12.1) Par.?
mukhaṃ vṛttaṃ tu kartavyaṃ darpaṇodarasaṃnibham // (12.2) Par.?
iti // (13) Par.?
aśmādya iti aśmalohārkāṇāṃ jñātavyaḥ // (14) Par.?
Duration=0.041779041290283 secs.