Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Matsyapurāṇa
Meghadūta
Rājanighaṇṭu
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
Atharvaveda (Śaunaka)
AVŚ, 2, 32, 2.1 viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 36.0 kṛṣṇasāraṅgaṃ vā //
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
Matsyapurāṇa
MPur, 127, 2.2 śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ śyāmo vilohitaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 33.0 sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 1.2 abadhnād aśvaṃ sāraṅgaṃ devebhyo janamejayaḥ //