Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 138, 11.1 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ /
MBh, 1, 143, 16.18 kādambāḥ sārasā haṃsāḥ kuraryaḥ kuraraiḥ saha /
MBh, 1, 214, 17.8 ṛkṣagomāyusaṃghuṣṭaṃ haṃsasārasanāditam /
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 107, 9.2 sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃkṛtam //
MBh, 3, 155, 66.2 rājahaṃsair upetāni sārasābhirutāni ca //
MBh, 3, 155, 76.2 sārasāḥ pratidṛśyante śailaprasravaṇeṣvapi //
MBh, 3, 246, 31.1 haṃsasārasayuktena kiṅkiṇījālamālinā /
MBh, 3, 296, 8.2 sārasānāṃ ca nirhrādam atrodakam asaṃśayam //
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 5, 81, 25.2 sārasāḥ śatapatrāśca haṃsāśca madhusūdanam //
MBh, 5, 99, 11.2 daityadvīpaḥ sariddvīpaḥ sārasaḥ padmakesaraḥ //
MBh, 5, 141, 17.1 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ /
MBh, 6, 2, 28.2 sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ //
MBh, 7, 107, 35.2 paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare //
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 12, 312, 21.1 sphītāṃśca śāliyavasair haṃsasārasasevitān /
MBh, 13, 54, 11.2 cakorān vānarān haṃsān sārasāṃścakrasāhvayān //
MBh, 13, 109, 45.1 haṃsasārasayuktena vimānena sa gacchati /
MBh, 13, 110, 44.3 ārohati mahad yānaṃ haṃsasārasavāhanam //
MBh, 16, 3, 5.1 anukurvann ulūkānāṃ sārasā virutaṃ tathā /