Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 3.2 apo'vagāhanaṃ snānaṃ vihitaṃ sārvavarṇikam /
Gautamadharmasūtra
GautDhS, 1, 2, 35.1 sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 2.1 sārvavarṇikaṃ śiśiram //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 7.0 āvikaṃ sārvavarṇikam //
Arthaśāstra
ArthaŚ, 14, 2, 44.1 sārvavarṇikāni garbhapatanānyuṣṭrikāyām abhiṣūya śmaśāne pretaśiśūn vā tatsamutthitaṃ medo yojanaśatāya //
Mahābhārata
MBh, 12, 60, 8.1 ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ /
Manusmṛti
ManuS, 3, 244.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Kāmasūtra
KāSū, 3, 2, 1.2 iti sārvavarṇikam //
Kūrmapurāṇa
KūPur, 2, 12, 55.1 sajātīyagṛheṣveva sārvavarṇikameva vā /
Matsyapurāṇa
MPur, 16, 46.1 tṛptāñjñātvā tataḥ kuryādvikiransārvavarṇikam /
MPur, 17, 41.1 sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā /
Nāṭyaśāstra
NāṭŚ, 1, 12.2 tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam //
Viṣṇusmṛti
ViSmṛ, 81, 22.1 sārvavarṇikam annādyaṃ saṃnīyāplāvya vāriṇā /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 21.2 bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 24.1 īśatvātsarvavarṇānāṃ guṇavatsārvavarṇikam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.3 sajātīyagṛheṣveva sārvavarṇikameva vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 315.0 sārvavarṇikatvam āpadviṣayam //
Sātvatatantra
SātT, 4, 89.2 sa sārvavarṇikaḥ śuddhaḥ sarvāśramiśramāpahaḥ //