Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rituals, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6055
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ punaḥ sa gāṅgeyam abhivādya pitāmaham / (1.2) Par.?
prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ // (1.3) Par.?
ke dharmāḥ sarvavarṇānāṃ cāturvarṇyasya ke pṛthak / (2.1) Par.?
caturṇām āśramāṇāṃ ca rājadharmāśca ke matāḥ // (2.2) Par.?
kena svid vardhate rāṣṭraṃ rājā kena vivardhate / (3.1) Par.?
kena paurāśca bhṛtyāśca vardhante bharatarṣabha // (3.2) Par.?
kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā / (4.1) Par.?
ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ // (4.2) Par.?
keṣu viśvasitavyaṃ syād rājñāṃ kasyāṃcid āpadi / (5.1) Par.?
kuto vātmā dṛḍho rakṣyastanme brūhi pitāmaha // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
namo dharmāya mahate namaḥ kṛṣṇāya vedhase / (6.2) Par.?
brāhmaṇebhyo namaskṛtvā dharmān vakṣyāmi śāśvatān // (6.3) Par.?
akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā / (7.1) Par.?
prajanaḥ sveṣu dāreṣu śaucam adroha eva ca // (7.2) Par.?
ārjavaṃ bhṛtyabharaṇaṃ navaite sārvavarṇikāḥ / (8.1) Par.?
brāhmaṇasya tu yo dharmastaṃ te vakṣyāmi kevalam // (8.2) Par.?
damam eva mahārāja dharmam āhuḥ purātanam / (9.1) Par.?
svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate // (9.2) Par.?
taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi / (10.1) Par.?
akurvāṇaṃ vikarmāṇi śāntaṃ prajñānatarpitam // (10.2) Par.?
kurvītāpatyasaṃtānam atho dadyād yajeta ca / (11.1) Par.?
saṃvibhajya hi bhoktavyaṃ dhanaṃ sadbhir itīṣyate // (11.2) Par.?
pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ / (12.1) Par.?
kuryād anyanna vā kuryānmaitro brāhmaṇa ucyate // (12.2) Par.?
kṣatriyasyāpi yo dharmastaṃ te vakṣyāmi bhārata / (13.1) Par.?
dadyād rājā na yāceta yajeta na tu yājayet // (13.2) Par.?
nādhyāpayed adhīyīta prajāśca paripālayet / (14.1) Par.?
nityodyukto dasyuvadhe raṇe kuryāt parākramam // (14.2) Par.?
ye ca kratubhir ījānāḥ śrutavantaśca bhūmipāḥ / (15.1) Par.?
ya evāhavajetārasta eṣāṃ lokajittamāḥ // (15.2) Par.?
avikṣatena dehena samarād yo nivartate / (16.1) Par.?
kṣatriyo nāsya tat karma praśaṃsanti purāvidaḥ // (16.2) Par.?
vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ / (17.1) Par.?
nāsya kṛtyatamaṃ kiṃcid anyad dasyunibarhaṇāt // (17.2) Par.?
dānam adhyayanaṃ yajño yogaḥ kṣemo vidhīyate / (18.1) Par.?
tasmād rājñā viśeṣeṇa yoddhavyaṃ dharmam īpsatā // (18.2) Par.?
sveṣu dharmeṣvavasthāpya prajāḥ sarvā mahīpatiḥ / (19.1) Par.?
dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet // (19.2) Par.?
pariniṣṭhitakāryaḥ syānnṛpatiḥ paripālanāt / (20.1) Par.?
kuryād anyanna vā kuryād aindro rājanya ucyate // (20.2) Par.?
vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata / (21.1) Par.?
dānam adhyayanaṃ yajñaḥ śaucena dhanasaṃcayaḥ // (21.2) Par.?
pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha / (22.1) Par.?
vikarma tad bhaved anyat karma yad yat samācaret / (22.2) Par.?
rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt // (22.3) Par.?
prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn / (23.1) Par.?
brāhmaṇāya ca rājñe ca sarvāḥ paridade prajāḥ // (23.2) Par.?
tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam / (24.1) Par.?
ṣaṇṇām ekāṃ pibed dhenuṃ śatācca mithunaṃ haret // (24.2) Par.?
laye ca saptamo bhāgastathā śṛṅge kalā khure / (25.1) Par.?
sasyasya sarvabījānām eṣā sāṃvatsarī bhṛtiḥ // (25.2) Par.?
na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti / (26.1) Par.?
vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana // (26.2) Par.?
śūdrasyāpi hi yo dharmastaṃ te vakṣyāmi bhārata / (27.1) Par.?
prajāpatir hi varṇānāṃ dāsaṃ śūdram akalpayat // (27.2) Par.?
tasmācchūdrasya varṇānāṃ paricaryā vidhīyate / (28.1) Par.?
teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt // (28.2) Par.?
śūdra etān paricaret trīn varṇān anasūyakaḥ / (29.1) Par.?
saṃcayāṃśca na kurvīta jātu śūdraḥ kathaṃcana // (29.2) Par.?
pāpīyān hi dhanaṃ labdhvā vaśe kuryād garīyasaḥ / (30.1) Par.?
rājñā vā samanujñātaḥ kāmaṃ kurvīta dhārmikaḥ // (30.2) Par.?
tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam / (31.1) Par.?
avaśyabharaṇīyo hi varṇānāṃ śūdra ucyate // (31.2) Par.?
chatraṃ veṣṭanam auśīram upānad vyajanāni ca / (32.1) Par.?
yātayāmāni deyāni śūdrāya paricāriṇe // (32.2) Par.?
adhāryāṇi viśīrṇāni vasanāni dvijātibhiḥ / (33.1) Par.?
śūdrāyaiva vidheyāni tasya dharmadhanaṃ hi tat // (33.2) Par.?
yaśca kaścid dvijātīnāṃ śūdraḥ śuśrūṣur āvrajet / (34.1) Par.?
kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ / (34.2) Par.?
deyaḥ piṇḍo 'napetāya bhartavyau vṛddhadurbalau // (34.3) Par.?
śūdreṇa ca na hātavyo bhartā kasyāṃcid āpadi / (35.1) Par.?
atirekeṇa bhartavyo bhartā dravyaparikṣaye / (35.2) Par.?
na hi svam asti śūdrasya bhartṛhāryadhano hyasau // (35.3) Par.?
uktastrayāṇāṃ varṇānāṃ yajñastrayyaiva bhārata / (36.1) Par.?
svāhākāranamaskārau mantraḥ śūdre vidhīyate // (36.2) Par.?
tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam / (37.1) Par.?
pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām // (37.2) Par.?
śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau / (38.1) Par.?
aindrāgnena vidhānena dakṣiṇām iti naḥ śrutam // (38.2) Par.?
ato hi sarvavarṇānāṃ śraddhāyajño vidhīyate / (39.1) Par.?
daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat // (39.2) Par.?
daivataṃ paramaṃ viprāḥ svena svena parasparam / (40.1) Par.?
ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ // (40.2) Par.?
saṃsṛṣṭā brāhmaṇair eva triṣu varṇeṣu sṛṣṭayaḥ / (41.1) Par.?
devānām api ye devā yad brūyuste paraṃ hi tat / (41.2) Par.?
tasmād varṇaiḥ sarvayajñāḥ saṃsṛjyante na kāmyayā // (41.3) Par.?
ṛgyajuḥsāmavit pūjyo nityaṃ syād devavad dvijaḥ / (42.1) Par.?
anṛgyajur asāmā tu prājāpatya upadravaḥ // (42.2) Par.?
yajño manīṣayā tāta sarvavarṇeṣu bhārata / (43.1) Par.?
nāsya yajñahano devā īhante netare janāḥ / (43.2) Par.?
tasmāt sarveṣu varṇeṣu śraddhāyajño vidhīyate // (43.3) Par.?
svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt / (44.1) Par.?
ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ // (44.2) Par.?
tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ / (45.1) Par.?
ekaṃ sāma yajur ekam ṛg ekā vipraścaiko 'niścayasteṣu dṛṣṭaḥ // (45.2) Par.?
atra gāthā yajñagītāḥ kīrtayanti purāvidaḥ / (46.1) Par.?
vaikhānasānāṃ rājendra munīnāṃ yaṣṭum icchatām // (46.2) Par.?
udite 'nudite vāpi śraddadhāno jitendriyaḥ / (47.1) Par.?
vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat // (47.2) Par.?
yat skannam asya tat pūrvaṃ yad askannaṃ tad uttaram / (48.1) Par.?
bahūni yajñarūpāṇi nānākarmaphalāni ca // (48.2) Par.?
tāni yaḥ saṃvijānāti jñānaniścayaniścitaḥ / (49.1) Par.?
dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati // (49.2) Par.?
steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ / (50.1) Par.?
yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam // (50.2) Par.?
ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam / (51.1) Par.?
sarvathā sarvavarṇair hi yaṣṭavyam iti niścayaḥ / (51.2) Par.?
na hi yajñasamaṃ kiṃcit triṣu lokeṣu vidyate // (51.3) Par.?
tasmād yaṣṭavyam ityāhuḥ puruṣeṇānasūyatā / (52.1) Par.?
śraddhāpavitram āśritya yathāśakti prayacchatā // (52.2) Par.?
Duration=0.18512797355652 secs.