Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 33.2 kathaṃ te pūrvajāyāhamiti vakti sma pārvatī //
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 2, 20.2 śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ //
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 10.2 tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ //
KSS, 1, 4, 18.1 vivāhe niścite gatvā vyāḍirānayati sma tām /
KSS, 1, 4, 23.1 tataścāgatya māmeva vādāyāhvayate sma saḥ /
KSS, 1, 4, 38.2 daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām //
KSS, 1, 4, 77.1 athopakośā vakti sma satyaṃ vadata devatāḥ /
KSS, 1, 4, 109.2 tvaramāṇamathāha sma śakaṭālo vicārayan //
KSS, 1, 4, 132.2 rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti //
KSS, 1, 4, 137.2 vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva //
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
KSS, 1, 5, 72.1 atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
KSS, 1, 5, 81.1 tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
KSS, 1, 6, 9.2 jāyete sma tṛtīyā ca śrutārthā nāma kanyakā //
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
KSS, 1, 6, 58.2 yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ //
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 3, 68.2 upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam //
KSS, 2, 3, 76.1 tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
KSS, 2, 4, 6.1 tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
KSS, 2, 4, 38.2 rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ //
KSS, 2, 4, 60.2 vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti //
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 2, 4, 145.2 vibhīṣaṇo dadāti sma mathurāṃ gantumicchate //
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 5, 34.2 gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm //
KSS, 2, 5, 42.2 nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham //
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 106.2 eko 'sya vaṇijo bhṛtyastarumārohati sma tam //
KSS, 2, 5, 126.2 aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā //
KSS, 2, 5, 132.2 vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā //
KSS, 2, 5, 154.1 so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
KSS, 2, 6, 24.1 amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
KSS, 2, 6, 47.1 evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
KSS, 2, 6, 55.2 so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 2, 5.2 ākheṭakārthamaṭavīmaṭati sma dine dine //
KSS, 3, 2, 52.2 etanme nāradamunirvakti sma na ca tanmṛṣā //
KSS, 3, 2, 122.2 stauti sma vatsarājo mene pṛthvīṃ ca hastagatām //
KSS, 3, 3, 38.2 sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ //
KSS, 3, 3, 74.2 nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ //
KSS, 3, 3, 111.2 paśyatastasya bhāti sma sā tricandreva yāminī //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 3, 3, 145.2 itīndramapi tatkālaṃ śapati sma sa gautamaḥ //
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 149.2 vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ //
KSS, 3, 4, 272.2 yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ //
KSS, 3, 4, 383.2 dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ //
KSS, 3, 5, 42.1 devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
KSS, 3, 5, 47.2 devadāso narendrāgre kṛtsnam udgirati sma tam //
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 3, 6, 74.2 vahniṃ smaranti sma surāḥ pitāmahanideśataḥ //
KSS, 4, 1, 148.2 vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ //
KSS, 4, 2, 131.2 paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 3, 55.1 prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
KSS, 4, 3, 86.2 nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ //
KSS, 5, 1, 50.1 tato rājā pratīhāram ānīyādiśati sma saḥ /
KSS, 5, 1, 118.2 tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam //
KSS, 5, 1, 136.2 purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā //
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
KSS, 5, 1, 211.1 evam etad iti smāha tṛtīyo 'pi samarthayan /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 37.2 tathetyuktvā tam āmantrya prayāti sma tadāśramāt //
KSS, 5, 2, 75.1 jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
KSS, 5, 2, 172.1 tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
KSS, 5, 2, 188.2 iti sāpi tadāha sma divyarūpā kilāṅganā //
KSS, 5, 3, 239.2 tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ //
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /