Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 4.1 prākkalpaviṣayām etāṃ smṛtiṃ te munisattama /
BhāgPur, 1, 6, 25.2 prajāsarganirodhe 'pi smṛtiśca madanugrahāt //
BhāgPur, 1, 16, 29.1 jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ /
BhāgPur, 2, 1, 6.2 janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ //
BhāgPur, 2, 1, 36.2 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ //
BhāgPur, 2, 2, 1.2 evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt /
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 26, 30.1 saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca /
BhāgPur, 3, 31, 9.2 tatra labdhasmṛtir daivāt karma janmaśatodbhavam /
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 31, 23.2 viniṣkrāmati kṛcchreṇa nirucchvāso hatasmṛtiḥ //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 4, 3, 17.2 smṛtau hatāyāṃ bhṛtamānadurdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām //
BhāgPur, 4, 12, 8.3 harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ //
BhāgPur, 4, 20, 25.2 smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ //
BhāgPur, 4, 22, 24.1 ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā /
BhāgPur, 4, 22, 31.1 bhraśyatyanusmṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye /
BhāgPur, 10, 3, 53.2 na talliṅgaṃ pariśrāntā nidrayāpagatasmṛtiḥ //
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 53.1 tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 13, 6.2 tato dharmas tato jñānaṃ yāvat smṛtir apohanam //
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 21, 14.2 matsmṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ //