Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
karmaṇā daivanetreṇa jantur dehopapattaye / (1.2) Par.?
striyāḥ praviṣṭa udaraṃ puṃso retaḥkaṇāśrayaḥ // (1.3) Par.?
kalalaṃ tv ekarātreṇa pañcarātreṇa budbudam / (2.1) Par.?
daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param // (2.2) Par.?
māsena tu śiro dvābhyāṃ bāhvaṅghryādyaṅgavigrahaḥ / (3.1) Par.?
nakhalomāsthicarmāṇi liṅgacchidrodbhavas tribhiḥ // (3.2) Par.?
caturbhir dhātavaḥ sapta pañcabhiḥ kṣuttṛḍudbhavaḥ / (4.1) Par.?
ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe // (4.2) Par.?
mātur jagdhānnapānādyair edhaddhātur asaṃmate / (5.1) Par.?
śete viṇmūtrayor garte sa jantur jantusambhave // (5.2) Par.?
kṛmibhiḥ kṣatasarvāṅgaḥ saukumāryāt pratikṣaṇam / (6.1) Par.?
mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ // (6.2) Par.?
kaṭutīkṣṇoṣṇalavaṇarūkṣāmlādibhir ulbaṇaiḥ / (7.1) Par.?
mātṛbhuktair upaspṛṣṭaḥ sarvāṅgotthitavedanaḥ // (7.2) Par.?
ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ / (8.1) Par.?
āste kṛtvā śiraḥ kukṣau bhugnapṛṣṭhaśirodharaḥ // (8.2) Par.?
akalpaḥ svāṅgaceṣṭāyāṃ śakunta iva pañjare / (9.1) Par.?
tatra labdhasmṛtir daivāt karma janmaśatodbhavam / (9.2) Par.?
smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate // (9.3) Par.?
ārabhya saptamān māsāl labdhabodho 'pi vepitaḥ / (10.1) Par.?
naikatrāste sūtivātair viṣṭhābhūr iva sodaraḥ // (10.2) Par.?
nāthamāna ṛṣir bhītaḥ saptavadhriḥ kṛtāñjaliḥ / (11.1) Par.?
stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ // (11.2) Par.?
jantur uvāca / (12.1) Par.?
tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam / (12.2) Par.?
so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā // (12.3) Par.?
yas tv atra baddha iva karmabhir āvṛtātmā bhūtendriyāśayamayīm avalambya māyām / (13.1) Par.?
āste viśuddham avikāram akhaṇḍabodham ātapyamānahṛdaye 'vasitaṃ namāmi // (13.2) Par.?
yaḥ pañcabhūtaracite rahitaḥ śarīre channo 'yathendriyaguṇārthacidātmako 'ham / (14.1) Par.?
tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam // (14.2) Par.?
yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa / (15.1) Par.?
naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa // (15.2) Par.?
jñānaṃ yad etad adadhāt katamaḥ sa devas traikālikaṃ sthiracareṣv anuvartitāṃśaḥ / (16.1) Par.?
taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema // (16.2) Par.?
dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ / (17.1) Par.?
icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu // (17.2) Par.?
yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena / (18.1) Par.?
svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt // (18.2) Par.?
paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe / (19.1) Par.?
yat sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ paśye bahir hṛdi ca caityam iva pratītam // (19.2) Par.?
so 'haṃ vasann api vibho bahuduḥkhavāsaṃ garbhān na nirjigamiṣe bahir andhakūpe / (20.1) Par.?
yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat // (20.2) Par.?
tasmād ahaṃ vigataviklava uddhariṣya ātmānam āśu tamasaḥ suhṛdātmanaiva / (21.1) Par.?
bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ // (21.2) Par.?
kapila uvāca / (22.1) Par.?
evaṃ kṛtamatir garbhe daśamāsyaḥ stuvann ṛṣiḥ / (22.2) Par.?
sadyaḥ kṣipaty avācīnaṃ prasūtyai sūtimārutaḥ // (22.3) Par.?
tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ / (23.1) Par.?
viniṣkrāmati kṛcchreṇa nirucchvāso hatasmṛtiḥ // (23.2) Par.?
patito bhuvy asṛṅmiśraḥ viṣṭhābhūr iva ceṣṭate / (24.1) Par.?
rorūyati gate jñāne viparītāṃ gatiṃ gataḥ // (24.2) Par.?
paracchandaṃ na viduṣā puṣyamāṇo janena saḥ / (25.1) Par.?
anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ // (25.2) Par.?
śāyito 'śuciparyaṅke jantuḥ svedajadūṣite / (26.1) Par.?
neśaḥ kaṇḍūyane 'ṅgānām āsanotthānaceṣṭane // (26.2) Par.?
tudanty āmatvacaṃ daṃśā maśakā matkuṇādayaḥ / (27.1) Par.?
rudantaṃ vigatajñānaṃ kṛmayaḥ kṛmikaṃ yathā // (27.2) Par.?
ity evaṃ śaiśavaṃ bhuktvā duḥkhaṃ paugaṇḍam eva ca / (28.1) Par.?
alabdhābhīpsito 'jñānād iddhamanyuḥ śucārpitaḥ // (28.2) Par.?
saha dehena mānena vardhamānena manyunā / (29.1) Par.?
karoti vigrahaṃ kāmī kāmiṣv antāya cātmanaḥ // (29.2) Par.?
bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho 'sakṛt / (30.1) Par.?
ahaṃ mamety asadgrāhaḥ karoti kumatir matim // (30.2) Par.?
tadarthaṃ kurute karma yadbaddho yāti saṃsṛtim / (31.1) Par.?
yo 'nuyāti dadat kleśam avidyākarmabandhanaḥ // (31.2) Par.?
yady asadbhiḥ pathi punaḥ śiśnodarakṛtodyamaiḥ / (32.1) Par.?
āsthito ramate jantus tamo viśati pūrvavat // (32.2) Par.?
satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā / (33.1) Par.?
śamo damo bhagaś ceti yatsaṅgād yāti saṅkṣayam // (33.2) Par.?
teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu / (34.1) Par.?
saṅgaṃ na kuryāc chocyeṣu yoṣitkrīḍāmṛgeṣu ca // (34.2) Par.?
na tathāsya bhaven moho bandhaś cānyaprasaṅgataḥ / (35.1) Par.?
yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ // (35.2) Par.?
prajāpatiḥ svāṃ duhitaraṃ dṛṣṭvā tadrūpadharṣitaḥ / (36.1) Par.?
rohidbhūtāṃ so 'nvadhāvad ṛkṣarūpī hatatrapaḥ // (36.2) Par.?
tatsṛṣṭasṛṣṭasṛṣṭeṣu ko nv akhaṇḍitadhīḥ pumān / (37.1) Par.?
ṛṣiṃ nārāyaṇam ṛte yoṣinmayyeha māyayā // (37.2) Par.?
balaṃ me paśya māyāyāḥ strīmayyā jayino diśām / (38.1) Par.?
yā karoti padākrāntān bhrūvijṛmbheṇa kevalam // (38.2) Par.?
saṅgaṃ na kuryāt pramadāsu jātu yogasya pāraṃ param ārurukṣuḥ / (39.1) Par.?
matsevayā pratilabdhātmalābho vadanti yā nirayadvāram asya // (39.2) Par.?
yopayāti śanair māyā yoṣid devavinirmitā / (40.1) Par.?
tām īkṣetātmano mṛtyuṃ tṛṇaiḥ kūpam ivāvṛtam // (40.2) Par.?
yāṃ manyate patiṃ mohān manmāyām ṛṣabhāyatīm / (41.1) Par.?
strītvaṃ strīsaṅgataḥ prāpto vittāpatyagṛhapradam // (41.2) Par.?
tām ātmano vijānīyāt patyapatyagṛhātmakam / (42.1) Par.?
daivopasāditaṃ mṛtyuṃ mṛgayor gāyanaṃ yathā // (42.2) Par.?
dehena jīvabhūtena lokāl lokam anuvrajan / (43.1) Par.?
bhuñjāna eva karmāṇi karoty avirataṃ pumān // (43.2) Par.?
jīvo hy asyānugo deho bhūtendriyamanomayaḥ / (44.1) Par.?
tannirodho 'sya maraṇam āvirbhāvas tu sambhavaḥ // (44.2) Par.?
dravyopalabdhisthānasya dravyekṣāyogyatā yadā / (45.1) Par.?
tat pañcatvam ahaṃmānād utpattir dravyadarśanam // (45.2) Par.?
yathākṣṇor dravyāvayavadarśanāyogyatā yadā / (46.1) Par.?
tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ // (46.2) Par.?
tasmān na kāryaḥ santrāso na kārpaṇyaṃ na sambhramaḥ / (47.1) Par.?
buddhvā jīvagatiṃ dhīro muktasaṅgaś cared iha // (47.2) Par.?
samyagdarśanayā buddhyā yogavairāgyayuktayā / (48.1) Par.?
māyāviracite loke caren nyasya kalevaram // (48.2) Par.?
Duration=0.14471912384033 secs.