Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 9, 33.1 smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vākchruticakṣuṣāṃ grahaḥ /
SaundĀ, 13, 30.1 tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ /
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
SaundĀ, 14, 1.1 atha smṛtikavāṭena pidhāyendriyasaṃvaram /
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
SaundĀ, 14, 36.1 dvārādhyakṣa iva dvāri yasya praṇihitā smṛtiḥ /
SaundĀ, 14, 37.1 na tasyotpadyate kleśo yasya kāyagatā smṛtiḥ /
SaundĀ, 14, 38.1 śaravyaḥ sa tu doṣāṇāṃ yo hīnaḥ smṛtivarmaṇā /
SaundĀ, 14, 39.1 anāthaṃ tanmano jñeyaṃ yatsmṛtirnābhirakṣati /
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 14, 41.2 vikīrṇā iva gā gopaḥ smṛtistānanugacchati //
SaundĀ, 14, 42.1 pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ /
SaundĀ, 14, 42.2 hastasthamamṛtaṃ tasya yasya kāyagatā smṛtiḥ //
SaundĀ, 14, 43.1 āryo nyāyaḥ kutastasya smṛtiryasya na vidyate /
SaundĀ, 14, 45.2 evamādiṣu kāryeṣu smṛtimādhātumarhasi //
SaundĀ, 15, 1.2 ṛjuṃ kāyaṃ samādhāya smṛtyābhimukhayānvitaḥ //
SaundĀ, 15, 64.2 ānāpānasmṛtiṃ saumya viṣayīkartumarhasi //
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
SaundĀ, 17, 23.1 sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ /
SaundĀ, 17, 25.1 sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena /
SaundĀ, 17, 55.2 tasmād upekṣāsmṛtipāriśuddhir nirucyate dhyānavidhau caturthe //