Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 1, 96, 53.69 mānayan rājaputrīṃ tāṃ dadau tasyai śubhāṃ srajam /
MBh, 1, 96, 53.103 ityuktā srajam āsajya dvāri rājño vyapādravat /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 96, 53.111 tāṃ srajaṃ drupado rājā kaṃcit kālaṃ rarakṣa saḥ /
MBh, 1, 105, 2.8 vrīḍamānā srajaṃ kuntī rājñaḥ skandhe samāsṛjat /
MBh, 1, 118, 8.3 muktāpravālamāṇikyahemasragbhir alaṃkṛtām //
MBh, 1, 140, 13.2 sragdāmapūritaśikhaṃ samagrendunibhānanam //
MBh, 1, 143, 28.2 divyābharaṇavastrāṅgī divyasraganulepanā /
MBh, 1, 148, 5.15 srajaścitrāstilān piṇḍāṃl lājāpūpasurāsavān /
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 31, 22.1 sragdāmasamavacchannān uttamāgurugandhinaḥ /
MBh, 2, 49, 7.1 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ /
MBh, 3, 54, 4.2 surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 3, 54, 24.1 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ /
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
MBh, 3, 158, 38.1 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām /
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 171, 4.2 abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm //
MBh, 3, 218, 1.2 upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavacasrajam /
MBh, 3, 221, 63.1 lohitāmbarasaṃvīto lohitasragvibhūṣaṇaḥ /
MBh, 3, 247, 15.1 na mlāyanti srajas teṣāṃ divyagandhā manoramāḥ /
MBh, 3, 253, 19.1 purā tuṣāgnāviva hūyate haviḥ purā śmaśāne srag ivāpavidhyate /
MBh, 4, 8, 16.2 grathayiṣye vicitrāśca srajaḥ paramaśobhanāḥ //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 4, 51, 15.2 ātapatrāṇi vāsāṃsi srajaśca vyajanāni ca //
MBh, 5, 119, 2.1 mlānasragbhraṣṭavijñānaḥ prabhraṣṭamukuṭāṅgadaḥ /
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, 20, 8.1 candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 6, 53, 20.2 bhūr bhāti bharataśreṣṭha sragdāmair iva citritā //
MBh, 7, 22, 48.1 śabalāstu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ /
MBh, 7, 35, 29.1 cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ /
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 80, 4.1 kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ /
MBh, 7, 91, 26.1 śirasā dhārayan dīptāṃ tapanīyamayīṃ srajam /
MBh, 7, 97, 23.1 sragbhir ābharaṇair vastrair anukarṣaiśca māriṣa /
MBh, 7, 123, 35.2 uṣṇīṣair mukuṭaiḥ sragbhiścūḍāmaṇibhir ambaraiḥ //
MBh, 7, 151, 19.1 dīptāṅgado dīptakirīṭamālī baddhasraguṣṇīṣanibaddhakhaḍgaḥ /
MBh, 8, 14, 49.1 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ /
MBh, 8, 16, 37.1 mṛditānīva padmāni pramlānā iva ca srajaḥ /
MBh, 8, 61, 4.2 vidhvastavarmābharaṇāmbarasrag viceṣṭamāno bhṛśavedanārtaḥ //
MBh, 8, 68, 28.1 chatrāṇi vālavyajanāni śaṅkhāḥ srajaś ca puṣpottamahemacitrāḥ /
MBh, 8, 68, 34.2 raktāmbarasrak tapanīyayogān nārī prakāśā iva sarvagamyā //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 51, 17.2 divyābharaṇavastrā ca divyasraganulepanā //
MBh, 10, 7, 30.1 rajodhvastāḥ paṅkadigdhāḥ sarve śuklāmbarasrajaḥ /
MBh, 11, 16, 22.2 aṅgadair hastakeyūraiḥ sragbhiśca samalaṃkṛtam //
MBh, 11, 16, 36.2 ṛṣabhapratirūpākṣāḥ śerate haritasrajaḥ //
MBh, 11, 16, 39.2 śātakaumbhyaḥ srajaścitrā viprakīrṇāḥ samantataḥ //
MBh, 11, 19, 21.1 śātakaumbhyā srajā bhāti kavacena ca bhāsvatā /
MBh, 11, 25, 5.1 ātape klāmyamānānāṃ vividhānām iva srajām /
MBh, 11, 25, 14.1 taptakāñcanavarmāṇastāmradhvajarathasrajaḥ /
MBh, 11, 25, 27.2 ṛṣabhapratirūpākṣau śayānau vimalasrajau //
MBh, 12, 4, 9.1 kāñcanāṅgadinaḥ sarve baddhajāmbūnadasrajaḥ /
MBh, 12, 18, 16.1 srajo gandhān alaṃkārān vāsāṃsi vividhāni ca /
MBh, 12, 29, 138.2 śṛṇomi te nārada vācam etāṃ vicitrārthāṃ srajam iva puṇyagandhām /
MBh, 12, 47, 13.1 yasminnitye tate tantau dṛḍhe srag iva tiṣṭhati /
MBh, 12, 221, 14.1 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam /
MBh, 12, 310, 20.2 dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ //
MBh, 13, 57, 38.1 sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ /
MBh, 13, 106, 18.2 prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca //
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 107, 75.3 srajaśca nāvakarṣeta na bahir dhārayeta ca //
MBh, 13, 128, 17.2 nyagrodhaśākhāsaṃchanne nirbhuktasragvibhūṣite //
MBh, 14, 58, 6.1 kāñcanasragbhir agryābhiḥ sumanobhistathaiva ca /
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /