Occurrences

Carakasaṃhitā
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Suśrutasaṃhitā
Bhāratamañjarī
Rasaratnasamuccaya
Āyurvedadīpikā
Hārāṇacandara on Suśr

Carakasaṃhitā
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 52.2 srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ //
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Nidānasthāna, 15, 6.1 caran srotaḥsu rikteṣu bhṛśaṃ tānyeva pūrayan /
AHS, Cikitsitasthāna, 4, 6.1 srotaḥsu ca viśuddheṣu caratyavihato 'nilaḥ /
AHS, Cikitsitasthāna, 7, 6.1 madyotkliṣṭena doṣeṇa ruddhaḥ srotaḥsu mārutaḥ /
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
Kumārasaṃbhava
KumSaṃ, 6, 5.2 ākāśagaṅgāsrotassu diṅnāgamadagandhiṣu //
Suśrutasaṃhitā
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Utt., 48, 5.2 srotaḥsv apāṃvāhiṣu dūṣiteṣu jāyeta tṛṣṇātibalā tatastu //
Su, Utt., 53, 3.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Su, Utt., 59, 8.2 srotaḥsu mūtrāghātastu jāyate bhṛśavedanaḥ //
Su, Utt., 61, 8.1 saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ /
Bhāratamañjarī
BhāMañj, 13, 1053.2 ruddheṣu sarvasrotaḥsu tasya tuṣṭāva vallabhām //
Rasaratnasamuccaya
RRS, 13, 78.2 srotaḥsu te svaravaheṣu gatāḥ pratiṣṭhāṃ hanyuḥ svaraṃ bhavati cāpi hi ṣaḍvidhaḥ saḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 11.0 kiṃvā dhātugrahaṇasrotaḥsthānatayā dhātugrahaṇaṃ hṛdayaṃ tato niḥsṛtaṃ dhamanībhireva kiṃvā niṣṭhitam iti pāṭhaḥ tadā ojovāhisrotaḥsu hṛdi sthitamityarthaḥ iti cakraḥ //