Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 3.8 svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyam uktaśca nāhaṃ balākeva tvatkopasthānam /
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 1, 14.3 tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
Śusa, 1, 14.7 svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Śusa, 1, 14.14 sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 2, 4.2 tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
Śusa, 2, 5.2 bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya //
Śusa, 3, 2.8 tadbhāryādvayaṃ bahumānadānādinā saṃtoṣya svecchayā bhuṅkte /
Śusa, 3, 3.12 satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
Śusa, 4, 6.9 tatastāṃ gṛhītvā viṣṇuḥ svagṛhaṃ praticalitaḥ /
Śusa, 6, 5.3 svajano 'pi daridrāṇāṃ tatkṣaṇāddurjanāyate //
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 6, 12.9 tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 6, 12.15 iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
Śusa, 7, 2.5 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
Śusa, 7, 9.12 tato veśyayā svakalayā bhaktyā cārādhitaḥ /
Śusa, 8, 3.9 atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 9, 4.13 atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
Śusa, 11, 9.11 tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
Śusa, 11, 20.1 virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
Śusa, 12, 3.6 tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
Śusa, 14, 2.9 nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī //
Śusa, 15, 6.16 tena ca tathokte sā svagṛhamājagāma /
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Śusa, 19, 3.6 tatastayā svacchandā svaveṣāṃ kārayitvā bahirniṣkāsitā /
Śusa, 23, 25.13 tato yadāyaṃ svadeśaṃ gantukāmastvām utkalāpayati tadā tvayā vācyam ahamapi tatra yāsyāmi /
Śusa, 23, 30.1 sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /