Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Atharvaveda (Śaunaka)
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 7, 97, 4.2 vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu //
Jaiminīyabrāhmaṇa
JB, 1, 240, 9.0 stuvate hainena jane svā ya evaṃ veda //
Ṛgveda
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
Mahābhārata
MBh, 1, 2, 232.18 svāni sthānāni ca prāptā yatra te puruṣarṣabhāḥ /
MBh, 1, 68, 54.1 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ /
MBh, 1, 96, 40.2 svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya /
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 2, 42, 39.2 prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ /
MBh, 2, 44, 1.3 bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā //
MBh, 2, 61, 39.1 tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata /
MBh, 3, 63, 10.1 padāni gaṇayan gaccha svāni naiṣadha kānicit /
MBh, 3, 98, 9.2 svānyasthīni prayaccheti trailokyasya hitāya vai /
MBh, 3, 98, 9.3 sa śarīraṃ samutsṛjya svānyasthīni pradāsyati //
MBh, 3, 169, 25.1 vitrastā daityanāryas tāḥ svāni veśmānyathāviśan /
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 4, 17, 14.2 tūṣṇīm āste yathā mūḍhaḥ svāni karmāṇi cintayan //
MBh, 5, 9, 48.2 svānyaṅgānyabhisaṃkṣipya niṣkrānto balasūdanaḥ /
MBh, 5, 73, 22.1 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata /
MBh, 5, 173, 7.1 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ /
MBh, 6, 17, 12.2 niryayuḥ svānyanīkāni śobhayanto rathottamaiḥ //
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 76.3 mṛdnantaḥ svānyanīkāni vinadantaḥ śarāturāḥ //
MBh, 6, 50, 82.2 abravīt svānyanīkāni yudhyadhvam iti pārṣataḥ //
MBh, 6, 50, 85.1 evaṃ saṃcodya sarvāṇi svānyanīkāni pārṣataḥ /
MBh, 6, 58, 60.2 svānyanīkāni mṛdnantaḥ prādravan kuñjarāstava //
MBh, 6, 74, 13.1 tataḥ saṃsthāpya samare svānyanīkāni sarvaśaḥ /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 114, 66.1 vinadyoccaiḥ siṃha iva svānyanīkānyacodayat /
MBh, 6, 115, 25.2 nivārayāmāsa tadā svānyanīkāni māriṣa //
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 15, 50.1 svānyanīkāni bībhatsuḥ śanakair avahārayat /
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 8, 1, 3.2 rātryāgame mahīpālāḥ svāni veśmāni bhejire //
MBh, 8, 24, 78.1 svāny āyudhāni mukhyāni nyadadhācchaṃkaro rathe /
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 9, 46, 10.2 jagmuḥ svānyeva sthānāni pūjayitvā jaleśvaram //
MBh, 12, 142, 44.2 garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam //
MBh, 12, 271, 52.1 prajāvisargaṃ tu saśeṣakālaṃ sthānāni svānyeva saranti jīvāḥ /
MBh, 12, 273, 45.3 svāni sthānāni samprāpya remire bharatarṣabha //
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 13, 131, 13.2 svāni karmāṇyapāhāya śūdrakarmāṇi sevate //
MBh, 15, 41, 13.2 sarathāḥ sadhvajāścaiva svāni sthānāni bhejire //
Manusmṛti
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
ManuS, 4, 144.1 anāturaḥ svāni khāni na spṛśed animittataḥ /
ManuS, 8, 42.1 svāni karmāṇi kurvāṇā dūre santo 'pi mānavāḥ /
ManuS, 8, 211.1 sambhūya svāni karmāṇi kurvadbhir iha mānavaiḥ /
ManuS, 8, 411.2 bibhṛyād ānṛśaṃsyena svāni karmāṇi kārayet //
ManuS, 8, 418.1 vaiśyaśūdrau prayatnena svāni karmāṇi kārayet /
Rāmāyaṇa
Rām, Ay, 24, 2.2 svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate //
Rām, Ay, 91, 9.2 lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā //
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Yu, 104, 3.1 praviśantīva gātrāṇi svānyeva janakātmajā /
Rām, Utt, 69, 14.2 svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ //
Daśakumāracarita
DKCar, 2, 8, 125.0 samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Kūrmapurāṇa
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 2, 11, 125.2 nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire //
KūPur, 2, 16, 58.2 na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
KūPur, 2, 39, 86.1 tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
KūPur, 2, 44, 121.1 devāśca sarve munayaḥ svāni sthānāni bhejire /
Matsyapurāṇa
MPur, 161, 23.2 svāni sthānāni divyāni viprajagmurmudānvitāḥ //
Suśrutasaṃhitā
Su, Ka., 1, 74.2 svāni sthānāni hanyuśca dāhapākāvadāraṇaiḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 40.3 prayayuḥ svāni dhiṣṇyāni śatakratupurogamāḥ //
Kathāsaritsāgara
KSS, 6, 1, 102.1 ityuktvā svānyabhijñānānyudīrya sa tayā saha /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 75.1 śirāṃsi svāni saṃchidya juhāva daśakandharaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 162.1 abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 162.1 abhyavakīrya tāni divyāni svāni svāni brāhmāṇi vimānāni tasya bhagavato niryātayāmāsuḥ /
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //