Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 205, 9.1 brāhmaṇasve hṛte corair dharmārthe ca vilopite /
MBh, 2, 32, 2.2 idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama /
MBh, 2, 50, 6.1 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam /
MBh, 2, 60, 40.3 asvo hyaśaktaḥ paṇituṃ parasvaṃ striyaśca bhartur vaśatāṃ samīkṣya //
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 2, 61, 32.1 abhyantarā ca sarvasve draupadī bharatarṣabha /
MBh, 2, 61, 73.1 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat /
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 77, 7.1 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu /
MBh, 3, 114, 8.2 mā parasvam abhidrogdhā mā dharmān sakalānnaśīḥ //
MBh, 3, 188, 57.2 brāhmaṇāśca bhaviṣyanti brahmasvāni ca bhuñjate //
MBh, 3, 261, 23.2 brāhmaṇasvād ihānyatra yat kiṃcid vittam asti me //
MBh, 3, 298, 28.1 na cāpyadharme na suhṛdvibhedane parasvahāre paradāramarśane /
MBh, 4, 17, 11.1 ko hi rājyaṃ parityajya sarvasvaṃ cātmanā saha /
MBh, 4, 64, 17.1 raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā /
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 33, 13.3 hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ //
MBh, 5, 33, 76.1 brāhmaṇasvāni cādatte brāhmaṇāṃśca jighāṃsati /
MBh, 5, 36, 26.1 devadravyavināśena brahmasvaharaṇena ca /
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 43, 13.2 tribhir dvābhyām ekato vā viśiṣṭo nāsya svam astīti sa veditavyaḥ //
MBh, 7, 16, 30.1 brahmasvahāriṇaścaiva rājapiṇḍāpahāriṇaḥ /
MBh, 7, 169, 36.2 sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa //
MBh, 8, 24, 66.2 mūrtisarvasvam ādāya trailokyasya tatas tataḥ /
MBh, 8, 49, 28.2 sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet //
MBh, 8, 68, 13.1 etad vaco madrapater niśamya svaṃ cāpanītaṃ manasā nirīkṣya /
MBh, 9, 55, 21.1 sabhāyām avahāsasya sarvasvaharaṇasya ca /
MBh, 12, 22, 7.2 kṣatriyasya vidhīyante na parasvopajīvanam //
MBh, 12, 28, 8.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 35, 13.1 dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam /
MBh, 12, 35, 24.1 anyatra brāhmaṇasvebhya ādadāno na duṣyati /
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 60, 35.3 na hi svam asti śūdrasya bhartṛhāryadhano hyasau //
MBh, 12, 67, 18.3 yaśca na svam athādadyāt tyājyā nastādṛśā iti //
MBh, 12, 68, 51.2 mṛtyor iva jugupseta rājasvaharaṇānnaraḥ //
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 68, 52.2 ātmasvam iva saṃrakṣed rājasvam iha buddhimān //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 76, 11.1 sarvavarṇaiḥ sadā rakṣyaṃ brahmasvaṃ brāhmaṇāstathā /
MBh, 12, 76, 12.1 brahmasve rakṣyamāṇe hi sarvaṃ bhavati rakṣitam /
MBh, 12, 88, 29.1 kalatram āditaḥ kṛtvā naśyet svaṃ svayam eva hi /
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 97, 21.2 anyatra śrotriyasvācca tāpasasvācca bhārata //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 106, 21.1 yājayainaṃ viśvajitā sarvasvena viyujyatām /
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 128, 20.2 anyatra tāpasasvācca brāhmaṇasvācca bhārata //
MBh, 12, 133, 16.2 kāryā cāpacitisteṣāṃ sarvasvenāpi yā bhavet //
MBh, 12, 134, 2.1 na dhanaṃ yajñaśīlānāṃ hāryaṃ devasvam eva tat /
MBh, 12, 136, 164.1 yaccāpi putradāraṃ svaṃ tat saṃnisṛjase mayi /
MBh, 12, 136, 171.2 api sarvasvam utsṛjya rakṣed ātmānam ātmanā //
MBh, 12, 137, 80.2 sarvasvam api saṃtyajya kāryam ātmahitaṃ naraiḥ //
MBh, 12, 139, 54.2 caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ //
MBh, 12, 140, 28.2 viharanti parasvāni sa vai kṣatriyapāṃsanaḥ //
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 170, 18.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 221, 40.2 hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te //
MBh, 12, 221, 70.1 parasvādānarucayo vipaṇyavyavahāriṇaḥ /
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 13, 13, 5.1 anabhidhyā parasveṣu sarvasattveṣu sauhṛdam /
MBh, 13, 24, 54.1 hṛtasvā hṛtadārāśca ye viprā deśasaṃplave /
MBh, 13, 24, 57.1 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ /
MBh, 13, 24, 62.1 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ /
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 45, 17.1 asūyavastvadharmiṣṭhāḥ parasvādāyinaḥ śaṭhāḥ /
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 47, 14.2 dviraṃśastena hartavyo brāhmaṇasvād yudhiṣṭhira //
MBh, 13, 47, 46.2 uktaṃ te vidhivad rājan brāhmaṇasve pitāmaha /
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 68, 21.1 śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre /
MBh, 13, 68, 21.2 sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ //
MBh, 13, 69, 1.2 atraiva kīrtyate sadbhir brāhmaṇasvābhimarśane /
MBh, 13, 69, 18.2 na rājñāṃ pratigṛhṇāmi śakto 'haṃ svasya mārgaṇe /
MBh, 13, 69, 23.2 brāhmaṇasvasya cādānaṃ trividhaste vyatikramaḥ //
MBh, 13, 69, 31.1 brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā /
MBh, 13, 69, 31.2 brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagaur iva //
MBh, 13, 104, 1.2 brāhmaṇasvāni ye mandā haranti bharatarṣabha /
MBh, 13, 104, 6.2 saha tair yājakaiḥ sarvair brahmasvam upajīvya tat //
MBh, 13, 104, 10.2 brahmasvahārī ca nṛpaḥ so 'pratiṣṭhāṃ gatiṃ yayau //
MBh, 13, 104, 11.1 tasmāddharenna viprasvaṃ kadācid api kiṃcana /
MBh, 13, 104, 11.2 brahmasvarajasā dhvastaṃ bhuktvā māṃ paśya yādṛśam //
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 104, 29.1 tasmād rakṣyaṃ tvayā putra brahmasvaṃ bharatarṣabha /
MBh, 13, 112, 111.1 parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ /
MBh, 13, 118, 19.2 mithaḥkṛto 'panidhanaḥ parasvaharaṇe rataḥ //
MBh, 13, 132, 10.1 parasve nirmamā nityaṃ paradāravivarjakāḥ /
MBh, 13, 132, 30.1 araṇye vijane nyastaṃ parasvaṃ vīkṣya ye narāḥ /
MBh, 14, 7, 17.1 so 'ham icchāmi bhavatā sarvasvenāpi yājitum /
MBh, 14, 18, 15.1 saṃyamaścānṛśaṃsyaṃ ca parasvādānavarjanam /
MBh, 14, 46, 23.1 nādadīta parasvāni na gṛhṇīyād ayācitam /
MBh, 14, 91, 13.1 nāham ādātum icchāmi brahmasvaṃ munisattamāḥ /
MBh, 14, 93, 64.1 sarvasvam etad yasmāt te tyaktaṃ śuddhena cetasā /
MBh, 17, 3, 15.1 pratipradānaṃ śaraṇāgatasya striyā vadho brāhmaṇasvāpahāraḥ /