Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī

Baudhāyanaśrautasūtra
BaudhŚS, 18, 11, 15.0 caturthe saṃvatsare paryavete marudbhyaḥ svatavadbhyaḥ saptadaśa rājīvā vatsatarīr ālabhate //
Gopathabrāhmaṇa
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 13.0 atha yan marutaḥ svatavaso yajati //
KauṣB, 5, 2, 14.0 ghorā vai marutaḥ svatavasaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 16.0 marudbhyaḥ svatavadbhyaḥ saptakapālaḥ //
Kāṭhakasaṃhitā
KS, 11, 6, 62.0 upa preta marutas svatavasa enā viśpatinābhy amuṃ rājānam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 6, 17.0 yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai //
MS, 2, 2, 1, 33.0 preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhīti //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 10.5 marudbhyaḥ svatavadbhyo 'nusṛṣṭān //
Ṛgveda
ṚV, 4, 2, 6.2 bhuvas tasya svatavāṁ pāyur agne viśvasmāt sīm aghāyata uruṣya //
ṚV, 4, 20, 6.1 girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ /
ṚV, 6, 22, 6.1 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena /
ṚV, 6, 66, 9.1 pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam /
ṚV, 7, 59, 11.1 iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
ṚV, 9, 11, 4.1 babhrave nu svatavase 'ruṇāya divispṛśe /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 1, 83.0 dṛksvavassvatavasāṃ chandasi //
Aṣṭādhyāyī, 8, 3, 11.0 svatavān pāyau //