Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā na indro dūrād ā na āsād abhiṣṭikṛd avase yāsad ugraḥ / (1.1) Par.?
ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn // (1.2) Par.?
ā na indro haribhir yātv acchārvācīno 'vase rādhase ca / (2.1) Par.?
tiṣṭhāti vajrī maghavā virapśīmaṃ yajñam anu no vājasātau // (2.2) Par.?
imaṃ yajñaṃ tvam asmākam indra puro dadhat saniṣyasi kratuṃ naḥ / (3.1) Par.?
śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema // (3.2) Par.?
uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ / (4.1) Par.?
pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena // (4.2) Par.?
vi yo rarapśa ṛṣibhir navebhir vṛkṣo na pakvaḥ sṛṇyo na jetā / (5.1) Par.?
maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram // (5.2) Par.?
girir na yaḥ svatavāṁ ṛṣva indraḥ sanād eva sahase jāta ugraḥ / (6.1) Par.?
ādartā vajraṃ sthaviraṃ na bhīma udneva kośaṃ vasunā nyṛṣṭam // (6.2) Par.?
na yasya vartā januṣā nv asti na rādhasa āmarītā maghasya / (7.1) Par.?
udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ // (7.2) Par.?
īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām / (8.1) Par.?
śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim // (8.2) Par.?
kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ / (9.1) Par.?
puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre // (9.2) Par.?
mā no mardhīr ā bharā daddhi tan naḥ pra dāśuṣe dātave bhūri yat te / (10.1) Par.?
navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ // (10.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2) Par.?
Duration=0.037437915802002 secs.