Occurrences

Daśakumāracarita
Kāmasūtra
Saṃvitsiddhi
Vaiśeṣikasūtravṛtti
Śivasūtra
Hitopadeśa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā

Daśakumāracarita
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Kāmasūtra
KāSū, 5, 2, 7.7 tasmiṃścānyeṣām api karmaṇām anusaṃdhānam /
Saṃvitsiddhi
SaṃSi, 1, 153.2 anusandhānamekatve tathā sarvatra te bhavet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 19, 2.0 śāstrādau dharmo vyākhyeyatayā pratijñātaḥ atastasya pratyāmnāyānusaṃdhānārthaṃ sūtradvayaṃ gatamapi punarucyate //
Śivasūtra
ŚSūtra, 1, 20.1 mahāhradānusaṃdhānān mantravīryānubhavaḥ //
Hitopadeśa
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 95.0 atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt //
NŚVi zu NāṭŚ, 6, 72.2, 9.0 kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 4.2, 3.0 cakārās tulyayogitāparā anusaṃdhānaṃ dyotayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 1, 307.2 maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ //
TĀ, 3, 245.2 asminsthūlatraye yattadanusandhānamādivat //
TĀ, 3, 247.1 pṛthagevānusandhānatrayaṃ saṃvedyate kila /
TĀ, 7, 4.2 ekānusaṃdhānabalājjāte mantrodaye 'niśam //
TĀ, 12, 10.1 sampūrṇatvānusaṃdhānam akampaṃ dārḍhyamānayan /
TĀ, 16, 22.1 pañcānāmanusandhānaṃ kuryādadvayabhāvanāt /
TĀ, 16, 25.1 mūlānusandhānabalāt prāṇatantūmbhane sati /
TĀ, 16, 168.2 bhogamokṣānusandhānāddvividhā sā prakīrtitā //
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 26, 58.1 deśakālānusandhānaguṇadravyakriyādibhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 6.0 gatiśca prayojanānusaṃdhānād bhavati evam āgatirapi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 1, 20.1, 7.0 antas tasyānusaṃdhānāt tādātmyasyāvamarśanāt //
ŚSūtraV zu ŚSūtra, 1, 20.1, 16.0 anusaṃdhānam ityuktaṃ tattādātmyavimarśanam //
ŚSūtraV zu ŚSūtra, 2, 2.1, 1.0 uktamantrānusaṃdhānāvaṣṭambhodyantṛtātmakaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 9.0 mahāhradānusaṃdhānaprakārāveditaṃ tv api //
ŚSūtraV zu ŚSūtra, 2, 7.1, 1.0 mantramudrānusaṃdhānasaṃtatodyuktacetasaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 8.0 śakticakrānusaṃdhānaśālinaḥ parayoginaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 11.1, 2.0 priyasakhīdvārā kriyamāṇe 'nuprāśane satīti jñeyam madāvirbhāveṇa anusaṃdhānābhāvāt nirbhedajanyā vyathā nānubhūyate ity arthaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 60.2 atha nādānusaṃdhānam abhyāsānukramo haṭhe //
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
HYP, Caturthopadeśaḥ, 105.1 sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ /