Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 49.2 svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate //
SkPur (Rkh), Revākhaṇḍa, 11, 84.2 yugasvabhāvamāviṣṭā hīnasattvā abhavannṛpa //
SkPur (Rkh), Revākhaṇḍa, 14, 29.1 strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 19, 34.1 tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 42, 34.2 krūrasvabhāvaḥ sahajo mama dṛṣṭistathedṛśī /
SkPur (Rkh), Revākhaṇḍa, 68, 8.2 kulīnatvaṃ duḥkhahāniḥ svabhāvājāyate nare //
SkPur (Rkh), Revākhaṇḍa, 136, 7.1 evamuktā varārohā strīsvabhāvāt sucañcalā /
SkPur (Rkh), Revākhaṇḍa, 171, 22.2 teṣāṃ na loke bhayamasti kiṃcitsvabhāvaśuddhā gatakalmaṣā hi te //
SkPur (Rkh), Revākhaṇḍa, 221, 7.3 svabhāva eva tiryakṣu vivekavikalaṃ manaḥ //