Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṣaḍviṃśabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 13.1 tad id āsety etadādi śastram //
Aitareyabrāhmaṇa
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 3, 4, 1.0 tad āhur yathā vāva stotram evaṃ śastram āgneyīṣu sāmagāḥ stuvate vāyavyayā hotā pratipadyate katham asya āgneyyo 'nuśastā bhavantīti //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā vā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
Gopathabrāhmaṇa
GB, 2, 4, 10, 18.0 vāgghi śastram //
GB, 2, 4, 18, 11.0 apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram //
Jaiminīyabrāhmaṇa
JB, 1, 344, 14.0 tad yat kayāśubhīyaṃ śastraṃ bhavati rakṣasām evāpahatyai //
Pañcaviṃśabrāhmaṇa
PB, 6, 3, 5.0 agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 4, 80.1 tasyaitad eva stotram etac chastram //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 8.3 apy asyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram /
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 13, 5, 1, 2.0 tasya haike agniṣṭomasāma catuḥsāma kurvanti nāgniṣṭomo nokthya iti vadantas tad yadi tathā kuryuḥ sārdhaṃ stotriyaṃ śastvā sārdham anurūpaṃ śaṃsed rathantaram pṛṣṭhaṃ rāthantaraṃ śastram agniṣṭomo yajñas tenemaṃ lokamṛdhnoti //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 29.0 tad etad āyuṣkāmasya śastram iti ha smāha kauṣītakiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 7.0 tṛcakᄆptaṃ śastram //
ŚāṅkhŚS, 16, 8, 26.0 dvitīyād ābhiplavikācchastram //
ŚāṅkhŚS, 16, 23, 15.0 tasya śastram //
ŚāṅkhŚS, 16, 24, 12.0 tasya śastram //
ŚāṅkhŚS, 16, 29, 12.0 catuṣṭomāt samūḍhāt trikakudaḥ śastram //