Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11526
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya // (1) Par.?
tām anukṛtim manuṣyarathasyaivāntarau raśmī viharantyalobhāya // (2) Par.?
nāsya devaratho lubhyati na manuṣyaratho ya evaṃ veda // (3) Par.?
tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti // (4) Par.?
yo vā agniḥ sa pavamānaḥ // (5) Par.?
tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti // (6) Par.?
evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti // (7) Par.?
tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti // (8) Par.?
sampadeti brūyāt // (9) Par.?
saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na vā ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti // (10) Par.?
evam u hāsyānuṣṭubbhir eva pratipadyamānasya gāyatryo 'nuśastā bhavanti // (11) Par.?
agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati // (12) Par.?
na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva // (13) Par.?
sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti // (14) Par.?
tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti // (15) Par.?
yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca // (16) Par.?
indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ // (17) Par.?
Duration=0.034258127212524 secs.