Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Rasendracintāmaṇi
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 14, 5.14 sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti /
Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 4.10 buddhānusmṛtir dharmālokamukhaṃ buddhadarśanaviśuddhyai saṃvartate /
LalVis, 4, 4.11 dharmānusmṛtir dharmālokamukhaṃ dharmadeśanāviśuddhyai saṃvartate /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.13 tyāgānusmṛtir dharmālokamukhaṃ sarvopadhipratiniḥsargāyai saṃvartate /
LalVis, 4, 4.14 śīlānusmṛtir dharmālokamukhaṃ praṇidhānaparipūrtyai saṃvartate /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 4, 4.54 kāyagatānusmṛtir dharmālokamukhaṃ kāyavivekatāyai saṃvartate /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 4, 4.57 dharmagatānusmṛtir dharmālokamukhaṃ vitimirajñānatāyai saṃvartate /
Mahābhārata
MBh, 11, 26, 20.1 devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim /
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 10.1 devatānusmṛtau yukto yuktasvapnaprajāgaraḥ /
Bodhicaryāvatāra
BoCA, 5, 32.2 buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ //
BoCA, 8, 37.2 buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 3.0 pūrvasūtre 'nekārthānusmṛteḥ saṃśayaḥ anena tvekārthe viśeṣānusmaraṇāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 4, 10.1, 3.1 jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 13.2 hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte //
BhāgPur, 4, 22, 31.1 bhraśyatyanusmṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye /
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
Rasendracintāmaṇi
RCint, 8, 159.2 tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 123.1 tena ca samayena pañcābhijñā ṛṣayo bhaveyur divyacakṣurdivyaśrotraparacittajñānapūrvanivāsānusmṛtijñānarddhivimokṣakriyākuśalāḥ /
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //