Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 46, 22.1 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum /
Rām, Ār, 46, 23.1 jīvec ciraṃ vajradharasya hastāc chacīṃ pradhṛṣyāpratirūparūpām /
Rām, Ki, 38, 6.2 vañcayitvā tu paulomīm anuhlādo yathā śacīm //
Rām, Su, 20, 14.1 māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ /
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 37, 51.2 śacīva pathyā śakreṇa bhartrā nāthavatī hyasi //
Rām, Yu, 101, 42.2 sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram //
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 28, 11.1 śacīsutastvapi tathā jayantastasya sārathim /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 28, 17.2 daiteyastena saṃgṛhya śacīputro 'pavāhitaḥ //
Rām, Utt, 28, 18.2 mātāmaho 'ryakastasya paulomī yena sā śacī //
Rām, Utt, 41, 13.2 pāyayāmāsa kākutsthaḥ śacīm indro yathāmṛtam //
Rām, Utt, 41, 20.2 triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī //