Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 17, 4.1 yuvāku hi śacīnāṃ yuvāku sumatīnām /
ṚV, 1, 30, 15.2 ṛṇor akṣaṃ na śacībhiḥ //
ṚV, 1, 62, 12.2 dyumāṁ asi kratumāṁ indra dhīraḥ śikṣā śacīvas tava naḥ śacībhiḥ //
ṚV, 1, 103, 2.2 ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ //
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 112, 8.1 yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ /
ṚV, 1, 116, 22.2 śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām //
ṚV, 1, 116, 23.1 avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ /
ṚV, 1, 117, 13.1 yuvaṃ cyavānam aśvinā jarantam punar yuvānaṃ cakrathuḥ śacībhiḥ /
ṚV, 1, 117, 20.2 yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām //
ṚV, 1, 118, 6.1 ud vandanam airataṃ daṃsanābhir ud rebhaṃ dasrā vṛṣaṇā śacībhiḥ /
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 139, 5.1 śacībhir naḥ śacīvasū divā naktaṃ daśasyatam /
ṚV, 1, 164, 44.2 viśvam eko abhi caṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam //
ṚV, 3, 60, 2.1 yābhiḥ śacībhiś camasāṁ apiṃśata yayā dhiyā gām ariṇīta carmaṇaḥ /
ṚV, 3, 60, 6.1 indra ṛbhumān vājavān matsveha no 'smin savane śacyā puruṣṭuta /
ṚV, 4, 20, 9.1 kayā tacchṛṇve śacyā śaciṣṭho yayā kṛṇoti muhu kā cid ṛṣvaḥ /
ṚV, 4, 30, 6.2 prāvaḥ śacībhir etaśam //
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 35, 5.2 śacyā harī dhanutarāv ataṣṭendravāhāv ṛbhavo vājaratnāḥ //
ṚV, 4, 43, 3.2 diva ājātā divyā suparṇā kayā śacīnām bhavathaḥ śaciṣṭhā //
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 4, 56, 3.2 urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat //
ṚV, 6, 17, 6.1 tava kratvā tava tad daṃsanābhir āmāsu pakvaṃ śacyā ni dīdhaḥ /
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 44, 9.2 varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṁ aviḍḍhi //
ṚV, 6, 44, 24.2 ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam //
ṚV, 6, 45, 24.2 śacībhir apa no varat //
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 7, 6, 4.1 yo apācīne tamasi madantīḥ prācīś cakāra nṛtamaḥ śacībhiḥ /
ṚV, 7, 67, 5.2 viśvā aviṣṭaṃ vāja ā purandhīs tā naḥ śaktaṃ śacīpatī śacībhiḥ //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 7, 69, 4.2 yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 7, 92, 2.2 pra yad vām madhvo agriyam bharanty adhvaryavo devayantaḥ śacībhiḥ //
ṚV, 8, 2, 15.2 śikṣā śacīvaḥ śacībhiḥ //
ṚV, 8, 2, 32.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 16, 7.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 32, 15.1 nakir asya śacīnāṃ niyantā sūnṛtānām /
ṚV, 8, 53, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratum punata ānuṣak //
ṚV, 8, 57, 1.2 āgacchataṃ nāsatyā śacībhir idaṃ tṛtīyaṃ savanam pibāthaḥ //
ṚV, 8, 57, 4.2 pibataṃ somam madhumantam asme pra dāśvāṃsam avataṃ śacībhiḥ //
ṚV, 8, 60, 12.2 sa tvaṃ no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ //
ṚV, 8, 96, 13.2 āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta //
ṚV, 8, 96, 17.2 tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ //
ṚV, 10, 22, 14.1 ahastā yad apadī vardhata kṣāḥ śacībhir vedyānām /
ṚV, 10, 24, 2.2 śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase //
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 3.1 mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā /
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 131, 5.2 yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 139, 3.1 rāyo budhnaḥ saṃgamano vasūnāṃ viśvā rūpābhi caṣṭe śacībhiḥ /
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //