UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9917
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uta devā avahitaṃ devā un nayathā punaḥ / (1.1)
Par.?
utāgaś cakruṣaṃ devā devā jīvayathā punaḥ // (1.2)
Par.?
dvāv imau vātau vāta ā sindhor ā parāvataḥ / (2.1)
Par.?
dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ // (2.2)
Par.?
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ / (3.1)
Par.?
tvaṃ hi viśvabheṣajo devānāṃ dūta īyase // (3.2)
Par.?
ā tvāgamaṃ śantātibhir atho ariṣṭatātibhiḥ / (4.1)
Par.?
dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te // (4.2) Par.?
trāyantām iha devās trāyatām marutāṃ gaṇaḥ / (5.1)
Par.?
trāyantāṃ viśvā bhūtāni yathāyam arapā asat // (5.2)
Par.?
āpa id vā u bheṣajīr āpo amīvacātanīḥ / (6.1)
Par.?
āpaḥ sarvasya bheṣajīs tās te kṛṇvantu bheṣajam // (6.2)
Par.?
hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī / (7.1)
Par.?
anāmayitnubhyāṃ tvā tābhyāṃ tvopa spṛśāmasi // (7.2)
Par.?
Duration=0.02997899055481 secs.