Occurrences

Mahābhārata
Liṅgapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 52, 8.2 dakṣiṇaṃ pakṣam āsādya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 71, 9.3 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya rakṣaṇe //
MBh, 6, 71, 20.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya bhārata //
MBh, 6, 71, 21.2 vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam //
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 95, 28.2 agrataḥ sarvasainyānāṃ vyūhasya pramukhe sthitāḥ //
MBh, 6, 95, 29.2 dakṣiṇaṃ pakṣam āśritya sthitā vyūhasya daṃśitāḥ //
MBh, 6, 95, 32.2 pṛṣṭhataḥ sarvasainyānāṃ sthitau vyūhasya daṃśitau //
MBh, 6, 95, 34.3 agrataḥ sarvasainyānāṃ sthitā vyūhasya daṃśitāḥ //
MBh, 6, 108, 36.1 durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ /
MBh, 7, 19, 14.2 vyūhasyopari te rājan sthitā yuddhaviśāradāḥ //
MBh, 7, 34, 14.2 cakravyūhasya na vayaṃ vidma bhedaṃ kathaṃcana //
MBh, 7, 66, 2.1 sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam /
MBh, 7, 70, 3.2 pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam //
MBh, 7, 71, 2.1 bhāradvājaṃ samāsādya vyūhasya pramukhe sthitam /
MBh, 7, 93, 33.1 vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ /
MBh, 7, 93, 34.2 śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe //
MBh, 8, 7, 29.1 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 8, 7, 31.1 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ /
MBh, 8, 7, 38.2 dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam //
MBh, 8, 31, 10.2 śṛṇu vyūhasya racanām arjunaś ca yathā gataḥ /
MBh, 8, 31, 19.3 duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ //
MBh, 9, 7, 23.1 prayāṇe madrarājo 'bhūnmukhaṃ vyūhasya daṃśitaḥ /
Liṅgapurāṇa
LiPur, 2, 27, 52.2 aindravyūhasya madhye tu subhadrāṃ sthāpya pūjayet //
LiPur, 2, 27, 55.1 rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
Bhāratamañjarī
BhāMañj, 7, 281.2 vyūhasyādīryamāṇasya nirghoṣastumulo 'bhavat //
BhāMañj, 7, 316.1 asmin avasare yuddhe vyūhasya pramukhe 'bhavan /
Hitopadeśa
Hitop, 3, 81.2 phalgu sainyaṃ ca yat kiṃcin madhye vyūhasya kārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /