Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 29, 5.2 yathāhaṃ śatruho 'sāny asapatnaḥ sapatnahā //
AVŚ, 2, 5, 3.2 bibheda valaṃ bhṛgur na sasahe śatrūn made somasya //
AVŚ, 2, 27, 1.1 necchatruḥ prāśaṃ jayāti sahamānābhibhūr asi /
AVŚ, 2, 27, 5.1 tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṁ iva /
AVŚ, 3, 1, 1.1 agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 3, 6, 1.2 sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 2.1 tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ /
AVŚ, 3, 6, 5.2 aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
AVŚ, 3, 10, 12.2 tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ //
AVŚ, 3, 12, 6.1 ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn /
AVŚ, 3, 19, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham //
AVŚ, 4, 3, 1.2 hirugghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ //
AVŚ, 4, 22, 2.2 varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai //
AVŚ, 4, 22, 3.2 asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya //
AVŚ, 4, 22, 7.1 siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn /
AVŚ, 4, 31, 2.2 hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva //
AVŚ, 4, 31, 3.1 sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn /
AVŚ, 4, 31, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām //
AVŚ, 4, 32, 3.1 abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn /
AVŚ, 5, 2, 1.2 sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ //
AVŚ, 5, 2, 2.1 vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti /
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 6, 4, 2.2 apa tasya dveṣo gamed abhihruto yāvayacchatrum antitam //
AVŚ, 6, 40, 2.2 aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ //
AVŚ, 6, 65, 2.2 vṛścāmi śatrūṇāṃ bāhūn anena haviṣāham //
AVŚ, 6, 66, 1.1 nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān /
AVŚ, 6, 66, 2.2 nirhastāḥ śatravaḥ sthanendro vo 'dya parāśarīt //
AVŚ, 6, 66, 3.1 nirhastāḥ santu śatravo 'ṅgaiṣāṃ mlāpayāmasi /
AVŚ, 6, 88, 3.1 dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva /
AVŚ, 6, 98, 3.1 prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si /
AVŚ, 6, 126, 1.2 sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn //
AVŚ, 7, 50, 4.2 asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja //
AVŚ, 7, 84, 3.2 sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //
AVŚ, 8, 8, 6.2 tena śatrūn abhi sarvān nyubja yathā na mucyātai katamaś canaiṣām //
AVŚ, 10, 3, 1.2 tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ //
AVŚ, 10, 3, 3.2 sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti //
AVŚ, 10, 3, 11.2 sa me śatrūn vi bādhatām indro dasyūn ivāsurān //
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /