Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11457
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indro jayāti na parā jayātā adhirājo rājasu rājayātai / (1.1) Par.?
carkṛtya īḍyo vandyaś copasadyo namasyo bhaveha // (1.2) Par.?
tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām / (2.1) Par.?
tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu // (2.2) Par.?
prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahaṃ chatruho 'si / (3.1) Par.?
yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ // (3.2) Par.?
Duration=0.010183095932007 secs.