Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Narasiṃhapurāṇa
Bhāgavatapurāṇa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
Atharvaveda (Śaunaka)
AVŚ, 4, 9, 6.1 asanmantrād duṣvapnyād duṣkṛtācchamalād uta /
AVŚ, 7, 65, 2.1 yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā /
AVŚ, 12, 2, 40.1 yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam /
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 52.2 samānaṃ tantum abhisaṃvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ //
AVŚ, 13, 1, 58.2 duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe //
AVŚ, 14, 2, 66.1 yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat /
Kauśikasūtra
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
KauśS, 13, 5, 8.10 brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca //
Kāṭhakasaṃhitā
KS, 8, 5, 71.0 yad garbhasya śamalaṃ tad durvarṇam //
KS, 8, 5, 73.0 śamalaṃ hi tat //
KS, 10, 4, 11.0 śamalagṛhīto vā eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 12.0 śamalam evāsmād apahanti //
KS, 10, 6, 43.0 śamalagṛhīto vā eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 14, 6, 24.0 annasya śamalaṃ surā //
KS, 14, 6, 27.0 annasya śamalena śamalam apahate //
KS, 14, 6, 27.0 annasya śamalena śamalam apahate //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 4.0 tasya vā etenaiva śamalam apāhatām //
MS, 2, 1, 5, 7.0 śamalam evāsyāpahanti //
MS, 2, 1, 5, 24.0 sākam evāsya raśmibhiḥ śamalam apaghnanti //
MS, 3, 9, 6, 15.0 yad evāsyābhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti //
Pañcaviṃśabrāhmaṇa
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ vā etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
Taittirīyasaṃhitā
TS, 6, 4, 3, 30.0 śamalam evāsām apaplāvayati //
Amarakośa
AKośa, 2, 332.2 mūtraṃ prasrāva uccārāvaskarau śamalaṃ śakṛt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 17.2 alpālpam alpaśamalaṃ nirviḍ vā sapravāhikam //
AHS, Cikitsitasthāna, 17, 9.1 nirāmo baddhaśamalaḥ pibecchvayathupīḍitaḥ /
AHS, Utt., 35, 49.2 nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 26.2 śaśvacchāntaṃ śamitaviṣayaṃ śuddhatejoviśālam vedavyāsaṃ vigataśamalaṃ sarvadāhaṃ namāmi //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 3.2 ūce yayātmaśamalaṃ guṇasaṅgapaṅkamasmin vidhūya kapilasya gatiṃ prapede //
BhāgPur, 2, 8, 5.2 dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat //
BhāgPur, 3, 9, 15.2 te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 15, 17.1 vaimānikāḥ salalanāś caritāni śaśvad gāyanti yatra śamalakṣapaṇāni bhartuḥ /
BhāgPur, 3, 28, 22.2 dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam //
BhāgPur, 3, 30, 32.1 daivenāsāditaṃ tasya śamalaṃ niraye pumān /
BhāgPur, 4, 21, 24.2 prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ //
BhāgPur, 11, 5, 52.2 sa vidhūyeha śamalaṃ brahmabhūyāya kalpate //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Sātvatatantra
SātT, 2, 58.1 kāmena snehabhayarāgakuṭumbasaṃdhe yasmin mano nivasataḥ śamalaṃ nirasya /