Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Amaraughaśāsana
Devīkālottarāgama
Tantrāloka
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Lalitavistara
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
Mahābhārata
MBh, 1, 2, 233.10 anekaiḥ saṃśrayaiścāpi jarāsaṃdhavadhena ha /
MBh, 1, 68, 2.9 anekair api sāhasrai rājasūyādibhir makhaiḥ /
MBh, 1, 119, 42.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 119, 43.141 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 129, 2.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān //
MBh, 1, 129, 18.18 anekair apyupāyaiste jighāṃsanti sma pāṇḍavān /
MBh, 2, 44, 2.1 anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt /
MBh, 3, 12, 68.2 bhīmaṃ praśasyātha guṇair anekair hṛṣṭās tato dvaitavanāya jagmuḥ //
MBh, 3, 214, 11.3 rākṣasībhiś ca sampūrṇam anekaiś ca mṛgadvijaiḥ //
MBh, 3, 296, 29.2 anekair iṣusaṃghātair antarikṣaṃ vavarṣa ha //
MBh, 5, 30, 20.1 guṇair anekaiḥ pravaraiśca yukto vijñānavānnaiva ca niṣṭhuro yaḥ /
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 150, 103.2 teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ //
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 12, 194, 5.1 yad arthaśāstrāgamamantravidbhir yajñair anekair varagopradānaiḥ /
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
Rāmāyaṇa
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 61, 62.2 saṃstūyamānaḥ khacarair anekair jagāma vegād garuḍogravīryaḥ //
Rām, Yu, 67, 30.2 tān iṣūn patato bhallair anekair nicakartatuḥ //
Rām, Yu, 91, 13.2 anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ //
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Divyāvadāna
Divyāv, 1, 390.0 anekaisteṣāmārocitam //
Divyāv, 10, 62.1 patnyā ekasyārthāya sthālī sādhitā sarvais taiḥ paribhuktaṃ tathaivāvasthitā prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktam tathaivāvasthitā //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 246.1 anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 142.1 anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Divyāv, 18, 487.1 yadā sumatirmāṇavo 'nuttarāyāṃ samyaksambuddhau vyākṛtaḥ tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadaiḥ sarvopakaraṇaiḥ pravārito 'nāgataguṇāvekṣatayā //
Liṅgapurāṇa
LiPur, 1, 51, 5.2 nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite //
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 80, 25.2 anekaiḥ sarvatobhadraiḥ sarvaratnamayais tathā //
Matsyapurāṇa
MPur, 83, 15.2 mūrdhanyavasthānamamatsareṇa kāryaṃ tvanekaiśca punardvijaughaiḥ //
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
Saṃvitsiddhi
SaṃSi, 1, 156.2 jīvair anekair apy eṣā lokayātropapadyate //
Viṣṇupurāṇa
ViPur, 3, 18, 27.1 yajñairanekairdevatvamavāpyendreṇa bhujyate /
ViPur, 4, 2, 83.2 parigraheṇa kṣitipātmajānāṃ sutairanekairbahulīkṛtaṃ tat //
Amaraughaśāsana
AmarŚās, 1, 68.1 praṇītā sā hy anekais tu brahmāvartena saṃsthitā //
Devīkālottarāgama
DevīĀgama, 1, 56.2 yajñairanekairahameva pūjyo māmeva sarve pratipūjayanti //
Tantrāloka
TĀ, 4, 56.2 evamādyairanekaiśca prakāraiḥ parameśvaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 8.1 anekair ṛṣibhiḥ sārdhaṃ brahmā tatrāvasad girau /
Mugdhāvabodhinī
MuA zu RHT, 3, 27.2, 4.0 kiṃ kṛtvā itthamuktaprakāreṇa anekairdoṣaiḥ anekakaṣṭaiḥ bahuśramairbahvāyāsairgaganacāraṇaṃ matvā abhrakacāraṇaṃ jñātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 71.1 vighnair anekair atiyojyamānā ye tīram ujhanti na narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 9.2 duḥkhāturāṇām abhayaṃ dadāsi śiṣṭairanekairabhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 19, 57.2 vṛkṣairanekairupaśobhitāṅgīṃ gajaisturaṅgairvihagairvṛtāṃ ca //
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 31.2 duḥkhāturāṇāmabhayaṃ dadāsi śiṣṭair anekair abhipūjitāsi //
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //