Occurrences

Carakasaṃhitā
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 23, 35.1 śarkarāpippalītailaghṛtakṣaudraiḥ samāṃśakaiḥ /
Rāmāyaṇa
Rām, Su, 2, 46.3 pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ //
Amarakośa
AKośa, 1, 104.1 bhittaṃ śakalakhaṇḍe vā puṃsyardho 'rdhaṃ same 'ṃśake /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 14, 26.2 eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam //
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 3, 115.2 trijātadhānyamaricaṃ pṛthag ardhapalāṃśakam //
AHS, Cikitsitasthāna, 3, 136.1 śaubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam /
AHS, Cikitsitasthāna, 8, 105.2 samaṅgāphalinīmocarasān muṣṭyaṃśakān samān //
AHS, Cikitsitasthāna, 9, 100.1 śarkarārdhāṃśakaṃ līḍhaṃ navanītaṃ navoddhṛtam /
AHS, Cikitsitasthāna, 9, 114.1 yavānīdhānyakājājīgranthivyoṣaṃ palāṃśakam /
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 14, 22.2 tulāṃ laśunakandānāṃ pṛthak pañcapalāṃśakam //
AHS, Cikitsitasthāna, 14, 24.1 dhānyāmlaṃ dadhi cādāya piṣṭāṃścārdhapalāṃśakān /
AHS, Kalpasiddhisthāna, 4, 55.2 śatāvarīṃ sahacaraṃ kākanāsāṃ palāṃśakam //
AHS, Utt., 39, 17.1 vinīya tasmin niryūhe yojayet kuḍavāṃśakam /
Liṅgapurāṇa
LiPur, 1, 4, 7.1 aṃśakaḥ ṣaṭśataṃ tasmātkṛtasaṃdhyāṃśakaṃ vinā /
LiPur, 1, 54, 11.1 triṃśāṃśakaṃ tu medinyāṃ muhūrtenaiva gacchati /
LiPur, 2, 37, 8.2 kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam //
Matsyapurāṇa
MPur, 47, 261.1 evaṃ kaṣṭamanuprāptāḥ kāle saṃdhyaṃśake tadā /
MPur, 154, 353.1 kasya prādurabhūddhyānātprakṣubdhāḥ prākṛtāṃśakāḥ /
Suśrutasaṃhitā
Su, Sū., 44, 17.2 recanaṃ sukumārāṇāṃ tvakpatramaricāṃśakam //
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Viṣṇupurāṇa
ViPur, 3, 17, 38.1 yadyapyaśeṣabhūtasya vayaṃ te ca tavāṃśakāḥ /
ViPur, 4, 12, 33.1 anantaraṃ cātiśuddhalagnahorāṃśakāvayavoktakṛtaputrajanmalābhaguṇād vayasaḥ pariṇāmam upagatāpi śaibyā svalpair evāhobhir garbham avāpa //
ViPur, 4, 24, 137.2 yatra sthitipravṛttasya viṣṇor aṃśāṃśakā nṛpāḥ //
ViPur, 5, 12, 19.2 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 24, 64.1 sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena /
BhāgPur, 11, 16, 40.2 vīryaṃ titikṣā vijñānaṃ yatra yatra sa me 'ṃśakaḥ //
Rasahṛdayatantra
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
Rasamañjarī
RMañj, 2, 10.2 anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā /
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
RMañj, 6, 116.2 tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam //
RMañj, 6, 178.2 tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam //
RMañj, 8, 14.2 pippalī maricaṃ kuṣṭhaṃ vacā ceti samāṃśakam //
Rasaprakāśasudhākara
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 4, 18.1 lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam /
RPSudh, 4, 47.1 viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ /
RPSudh, 4, 71.2 lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau //
RPSudh, 7, 38.1 vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 11, 90.1 āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam /
RPSudh, 13, 2.2 kaṅkolakatugākṣīrījātīphalasamāṃśakān //
Rasaratnasamuccaya
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 164.2 bhūpālāvartabhasmātha vinikṣipya samāṃśakam //
RRS, 5, 200.2 trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //
RRS, 12, 18.1 pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 12, 136.1 ṭaṅkaṇaṃ rasagandhau ca maricāni samāṃśakam /
RRS, 15, 20.1 māricaṃ kaṇṭakārī ca raktapuṣpī samāṃśakā /
RRS, 15, 24.2 tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam //
RRS, 16, 63.2 paladvayaṃ ca lāṃgalyāḥ sarveṣāṃ dvādaśāṃśakam //
RRS, 16, 79.2 sauvīramañjanaṃ śuddhaṃ vimalaṃ ca samāṃśakam //
RRS, 16, 81.1 bālāmraṃ bālabilvaṃ ca mocasāraṃ samāṃśakam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 139.1 bhāgo mṛtarasasyaiko vatsanābhāṃśakadvayam /
Rasaratnākara
RRĀ, R.kh., 2, 32.1 kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /
RRĀ, R.kh., 3, 8.1 catuḥṣaṣṭyaṃśakaiḥ pūrvair dvātriṃśāṃśaṃ tataḥ punaḥ /
RRĀ, R.kh., 8, 15.1 ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
RRĀ, Ras.kh., 6, 62.2 asya cūrṇasya karpūraṃ catuḥṣaṣṭyaṃśakaṃ kṣipet //
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 6, 111.2 evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 8, 120.1 bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /
RRĀ, V.kh., 10, 43.1 dvandvamelāpayor ekaṃ tailāt ṣoḍaśakāṃśakam /
RRĀ, V.kh., 12, 10.2 pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 14, 4.1 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam /
RRĀ, V.kh., 14, 14.1 ṣoḍaśāṃśaṃ pradātavyaṃ tajjīrṇe cāṣṭamāṃśakam /
RRĀ, V.kh., 18, 143.1 samukhasya rasendrasya pakvabījaṃ samāṃśakam /
RRĀ, V.kh., 18, 144.2 tālakaṃ ṭaṃkaṇaṃ kāṃtaṃ tṛtīyaṃ cāṣṭamāṃśakam //
RRĀ, V.kh., 20, 131.1 ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
Rasendracintāmaṇi
RCint, 3, 79.1 catuḥṣaṣṭyaṃśakaṃ hemapattraṃ māyūramāyunā /
RCint, 3, 84.2 sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //
RCint, 3, 109.1 catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /
RCint, 3, 110.1 catuḥṣaṣṭyaṃśakagrāsāddaṇḍadhārī bhavedrasaḥ /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
Rasendracūḍāmaṇi
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 14, 140.1 bhūpālāvartabhasmātha vinikṣipya samāṃśakam /
RCūM, 14, 171.1 trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /
RCūM, 15, 36.1 mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
Rasādhyāya
RAdhy, 1, 51.2 nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //
RAdhy, 1, 58.2 triphalārājikāvahniviṣaśigrusamāṃśakaiḥ //
RAdhy, 1, 71.1 tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /
RAdhy, 1, 77.1 rājikālavaṇavahnimūlakai rūṣaṇāikayutaiḥ kalāṃśakaiḥ /
RAdhy, 1, 163.2 kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //
RAdhy, 1, 182.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvātriṃśāṃśaṃ tataḥ punaḥ //
Rasārṇava
RArṇ, 7, 77.1 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
RArṇ, 11, 50.1 catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /
RArṇ, 11, 52.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ /
RArṇ, 14, 142.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
RArṇ, 15, 22.1 kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtapalāṃśakam /
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 41.1 pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ /
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Rogādivarga, 42.1 dīpanastu ṣaḍaṃśaśca tarpaṇaḥ pañcamāṃśakaḥ /
RājNigh, Sattvādivarga, 37.0 yāmaḥ prahara ityukto dinabhāgo dināṃśakaḥ //
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
Tantrāloka
TĀ, 4, 19.2 sa evāṃśaka ityuktaḥ svabhāvākhyaḥ sa tu sphuṭam //
TĀ, 6, 232.2 aṅgule navabhāgena vibhakte navamāṃśakāḥ //
TĀ, 8, 96.1 tasyāṣṭau tanayāḥ sākaṃ kanyayā navamo 'ṃśakaḥ /
Ānandakanda
ĀK, 1, 3, 65.1 bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam /
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 123.2 tuvarī vetasāmlaṃ ca sarvametatsamāṃśakam //
ĀK, 1, 4, 127.1 aṅkolaḥ phaṇivallī ca sarvametatsamāṃśakam /
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 175.1 abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam /
ĀK, 1, 4, 180.2 mṛtābhrakaṃ ṣoḍaśāṃśaṃ taccaturthāṃśakaṃ trapu //
ĀK, 1, 4, 255.2 kharparaṃ vā kāntamukhaṃ vā cūrṇayitvā samāṃśakam //
ĀK, 1, 4, 257.1 mṛtārkamākṣīkaśilāvimalāṃśca samāṃśakān /
ĀK, 1, 4, 263.1 strīstanyair mardayitvā tu puṭedatha kalāṃśakam /
ĀK, 1, 4, 368.2 catuḥṣaṣṭyaṃśake sūto vyomasatve tu jārite //
ĀK, 1, 4, 369.1 daṇḍadhārī jalūkābho vaiṣa dvātriṃśadaṃśake /
ĀK, 1, 4, 369.2 ṣoḍaśāṃśe vāyasasya viṣṭhātulyo'ṣṭamāṃśake //
ĀK, 1, 4, 415.2 jāritasya rasendrasya catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 443.2 taccaturthāṃśakaṃ gandhaṃ dattvā piṣṭvā puṭe pacet //
ĀK, 1, 4, 468.1 drutijīrṇasya sūtasya catuḥṣaṣṭitamāṃśakam /
ĀK, 1, 4, 487.1 bījaṃ tu ḍhālayetsūte catuḥṣaṣṭitamāṃśakam /
ĀK, 1, 4, 490.1 sāritasya rasendrasya haritālaṃ samāṃśakam /
ĀK, 1, 5, 77.1 catuḥṣaṣṭyaṃśake pūrvaṃ dvātriṃśāṃśe tṛtīyakaḥ /
ĀK, 1, 5, 79.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
ĀK, 1, 7, 100.1 nyaṅkusairibhadantīnāṃ viṣāṇaiśca samāṃśakaiḥ /
ĀK, 1, 9, 30.2 catuḥ ṣaṣṭyaṃśakaṃ hemnaḥ patraṃ kaṇṭakabhedanam //
ĀK, 1, 9, 33.2 dvātriṃśadaṃśakaṃ hema ṣoḍaśāṃśaṃ tata upari //
ĀK, 1, 9, 110.1 ghanaṣoḍaśaniṣkaṃ ca ṣaṣṭhe dvātriṃśadaṃśakam /
ĀK, 1, 10, 8.1 kāntatrikṣāravaikrāntāstvete cūrṇasamāṃśakaḥ /
ĀK, 1, 10, 12.1 samukhe pārade bījaṃ catuḥṣaṣṭyaṃśake kṣipet /
ĀK, 1, 10, 14.1 aṣṭamāṃśaṃ caturthāṃśaṃ dvyaṃśaṃ caiva samāṃśakam /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 40.2 jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 46.1 samaṃ samaṃ kramājjāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 56.1 bījaṃ pṛthakpṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 67.2 catuḥṣaṣṭyaṃśakādyaṃ ca kramāt saṃkrāmayet priye //
ĀK, 1, 10, 72.1 pṛthak pṛthak jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 76.2 pṛthakpṛthag jāraṇīyaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 81.1 pṛthakpṛthaksūtarāje catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 85.1 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 89.2 pṛthakpṛthaksamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 94.1 jāryaṃ pṛthaksūtasamaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 98.2 pṛthaksūtasamaṃ jāryaṃ catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 15, 320.1 atīva mathanāttatra devyāgneyo mamāṃśakaḥ /
ĀK, 1, 15, 615.1 dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam /
ĀK, 1, 16, 98.2 ambhojamūlaṃ jambvāśca tatsarvaṃ ca samāṃśakam //
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 721.2 catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet //
ĀK, 1, 24, 21.1 kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam /
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 2, 2, 24.1 ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 27.1 rasasyopari gandhasya rajo dadyātsamāṃśakam /
ŚdhSaṃh, 2, 12, 30.1 yāmaikaṃ mardayedamlairbhāgaṃ kṛtvā samāṃśakam /
ŚdhSaṃh, 2, 12, 230.2 tālaṃ nīlāñjanaṃ tutthamahiphenaṃ samāṃśakam //
ŚdhSaṃh, 2, 12, 268.1 rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.3 sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 5.0 samāṃśakaṃ bhāgamiti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 8.0 sūtatūryāṃśakaṃ dattvā tattulyaṃ viḍacūrṇakam //
Mugdhāvabodhinī
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 99.10 lohaghoṣāratāmrāṇām ekadvitrigrahāṃśakāḥ /
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 100.3 hemasīsakatāmrāṇāṃ pratyekaṃ ca grahāṃśakam //
RKDh, 1, 5, 101.1 rītikātīkṣṇaghoṣāṇāṃ vedapakṣaguṇāṃśakāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
Rasasaṃketakalikā
RSK, 2, 6.2 suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 4, 19.1 nimnabījaṃ śilājājī dhūmaḥ kṛṣṇā samāṃśakam /
RSK, 5, 6.2 hiṅguvyoṣapalaṃ rasāmṛtabalīnnikṣipya niṣkāṃśakān baddhā śaṅkhavaṭī kṣayagrahaṇikāgulmāṃśca śūlaṃ jayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 10.2 viṣṇoraṃśāṃśakā hyete catvāro dharmasūnavaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 67.1 vayamaṃśāṃśakāstasya caturvyūhasya māninaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 58.2 tadgacchadhvaṃ samasto 'yaṃ bhūtagrāmo madaṃśakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 15.1 kapikacchaparomāṇi saṃyuktaṃ ṣoḍaśāṃśakaiḥ /
Yogaratnākara
YRā, Dh., 138.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam /
YRā, Dh., 231.2 rasasyopari gandhasya rajo dadyātsamāṃśakam //
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /