Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 4.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BhārGS, 3, 4, 5.1 upaniṣatsūpaniṣadbhyo vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāheti //
BhārGS, 3, 5, 3.1 saṃvatsaram etad vrataṃ caret //
BhārGS, 3, 5, 5.1 pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati /
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 5.3 vāyo vratapata āditya vratapate vratānāṃ vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 6.1 upaniṣatsūpaniṣadbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāheti //
BhārGS, 3, 5, 8.1 pariṣecanāntaṃ kṛtvāthainaṃ vratānte 'dhyāpayate śrāvayate vā mahā hotāra upaniṣada iti //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 7, 1.0 saṃvatsaram etad vrataṃ caret //
BhārGS, 3, 15, 12.7 adbhir eva vrataṃ kṛtvā yathālābham anuvrataḥ /