Occurrences

Sarvāṅgasundarā

Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
SarvSund zu AHS, Sū., 9, 14.1, 4.0 yanna vīryaṃ tanna kiṃcit karoti na kāṃcid apyarthakriyāṃ niṣpādayati pratiniyataśaktipariṣvaktatvāt sarvabhāvānām //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 15.2, 9.0 śakteḥ sāmarthyasya utkarṣaḥ ādhikyam viśeṣeṇa varto vivartaḥ viśeṣeṇa bhavanaṃ śaktyutkarṣasya vivartaḥ sa vidyate yeṣāṃ ta evam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 16.2, 4.0 tathā ca na rasasya śaktyutkarṣavivartitvam yato rasasya gurvādyāhitaśaktereva svakarmaṇi sāmarthyam //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 25.2, 7.0 balasāmye itīdṛśam rasādīnāṃ naisargikaṃ balaṃ svābhāvikī śaktiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 7.0 atidurbalasya ca jaraṇāśakteḥ snehasya vyāpat //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //