Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
api ceti nipātasamudāyo yuktisamuccaye // (1) Par.?
te 'pi sayuktikam evāhur ityarthaḥ // (2) Par.?
tāmeva yuktiṃ darśayann āha nānātmakam apītyādi // (3) Par.?
nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate // (4) Par.?
avaśyaṃ hi dravyaṃ kiṃcid āgneyaṃ kiṃcit saumyam ataḥ kiṃcid dravyam uṣṇavīryaṃ kiṃcic chītavīryam // (5) Par.?
tathā ca muniḥ na matsyān payasā sahābhyavahriyāt / (6.1) Par.?
ubhayaṃ hy etan madhuraṃ madhuravipākaṃ śītoṣṇatvāt viruddhavīryam viruddhavīryatvāc choṇitapradūṣaṇāya // (6.2) Par.?
iti // (7) Par.?
atra dṛṣṭāntam āha vyaktāvyaktam ityādi // (8) Par.?
vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ // (9) Par.?
vyaktaṃ sthūlam dṛśyam ityarthaḥ // (10.1) Par.?
sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca // (11) Par.?
Duration=0.079361915588379 secs.