Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 54, 2.1 janayāmāsa yaṃ kālī śakteḥ putrāt parāśarāt /
MBh, 1, 57, 68.47 vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ /
MBh, 1, 57, 75.10 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ /
MBh, 1, 166, 5.2 śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam /
MBh, 1, 166, 11.2 gaccha rājādhametyuktaḥ śaktinā vīryaśaktinā //
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 16.4 uktastu śaktiṇā rājā sa tu tatraiva saṃsthitaḥ /
MBh, 1, 166, 16.5 jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan //
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 166, 35.2 uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata //
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 1, 172, 12.8 ātmajena saroṣeṇa śaktir nīta ito divam /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 173, 5.2 śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā //
MBh, 2, 7, 11.3 jābālir vāmadevaśca śaktir gārgyasuvāmanau //
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 5, 160, 3.2 abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate //
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 12, 323, 8.1 ṛṣiḥ śaktir mahābhāgastathā vedaśirāśca yaḥ /
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
MBh, 13, 151, 36.2 atrir vasiṣṭhaḥ śaktiśca pārāśaryaśca vīryavān //