Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Skandapurāṇa

Mahābhārata
MBh, 1, 57, 75.10 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ /
MBh, 1, 167, 12.3 śakter bhāryā mahābhāga tapoyuktā tapasvinī //
MBh, 1, 167, 13.3 purā sāṅgasya vedasya śakter iva mayā śrutaḥ //
MBh, 1, 167, 14.2 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te /
MBh, 1, 169, 1.3 śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam //
MBh, 1, 172, 3.2 dadāha vitate yajñe śakter vadham anusmaran //
MBh, 1, 172, 12.7 śāpāddhi śakter vāsiṣṭha tat tāvad upapāditam /
MBh, 4, 1, 1.15 vyāsaṃ vasiṣṭhanaptāraṃ śakteḥ pautram akalmaṣam /
MBh, 12, 337, 6.3 vasiṣṭhasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ //
Kūrmapurāṇa
KūPur, 1, 18, 23.2 śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 83.2 jyāyaso'janayacchakter adṛśyantī parāśaram //
LiPur, 1, 64, 2.3 śaktiṃ sa bhakṣayāmāsa śakteḥ śāpātsahānujaiḥ //
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
Bhāratamañjarī
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
Skandapurāṇa
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 18, 23.1 vasiṣṭhasyāpi kālena śakteḥ putraḥ pratāpavān /