Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Tantrasāra
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 57, 68.47 vivāhaṃ draṣṭum icchantaḥ śaktiputrasya dhīmataḥ /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
Kūrmapurāṇa
KūPur, 1, 11, 83.1 sarvaśaktikalākārā jyotsnā dyaur mahimāspadā /
Liṅgapurāṇa
LiPur, 1, 64, 6.2 smaranputraśataṃ caiva śaktijyeṣṭhaṃ ca śaktimān //
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 21.1 matsamastava pautro'sau śaktijaḥ śaktimānmune /
LiPur, 1, 64, 28.2 adṛśyantī jaghānātha śaktijasyālayaṃ śubhā //
LiPur, 1, 64, 32.1 tavātmajaṃ śaktisutaṃ ca dṛṣṭvā cāsvādya vaktrāmṛtam āryasūnoḥ /
LiPur, 1, 64, 45.2 kulasaṃdhāraṇārthāya śaktipatnī pativratā //
LiPur, 1, 64, 46.2 śaktipatnī yathā śaktiṃ śaktimantamarundhatī //
LiPur, 1, 64, 48.1 yadā tadā śaktisūnur avatīrṇo mahītale /
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 74.1 tatastasya vasiṣṭhasya niyogācchaktinandanaḥ /
LiPur, 1, 64, 123.2 prabhavaḥ śaktisūnoś ca prabhāvo munipuṅgavāḥ //
LiPur, 1, 96, 43.2 evaṃ rakṣo vidāryaiva tvaṃ śaktikalayā yutaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 112.1 atha śaktivihīnaḥ syād ṛṇī kālaviparyayāt /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 41.2 ulbaṇo vasubhṛdyāno dyumān śaktyādayo 'pare //
Bhāratamañjarī
BhāMañj, 1, 962.1 taṃ nṛpaḥ śaktināmānamapasarpetyabhāṣata /
BhāMañj, 1, 983.1 śaktijāyām apaśyantīṃ tāṃ dṛṣṭvā jñātatatkathaḥ /
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
Skandapurāṇa
SkPur, 16, 2.4 brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 14.2 vasiṣṭhena samājñaptaḥ śaktiputraḥ parāśaraḥ //