Occurrences

Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambagṛhyasūtra
Mahābhārata
Sāṃkhyakārikābhāṣya
Bhāratamañjarī

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 2.2 meha kasyacanāmamad iti śakunim //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 19.1 śakuniṃ vāśyamānam abhimantrayate hiraṇyaparṇa śakune devānāṃ prahitaṃgama /
Āpastambagṛhyasūtra
ĀpGS, 9, 3.1 evam uttarair yathāliṅgaṃ citriyaṃ vanaspatiṃ śakṛdrītiṃ sigvātaṃ śakunim iti //
Mahābhārata
MBh, 1, 28, 9.2 tato vitimire jāte devāḥ śakunim ārdayan //
MBh, 1, 136, 19.22 śakuniṃ caiva kaunteya vijetāsi na saṃśayaḥ /
MBh, 1, 150, 10.4 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam //
MBh, 1, 181, 8.2 duryodhano dharmarājaṃ śakuniṃ nakulo yayau /
MBh, 2, 13, 60.5 ekalavyaṃ drumaṃ śvetaṃ śalyaṃ śakunim eva ca /
MBh, 2, 68, 26.2 śakuniṃ cākṣakitavaṃ sahadevo haniṣyati //
MBh, 5, 64, 5.1 drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam /
MBh, 5, 89, 5.1 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam /
MBh, 5, 126, 47.1 tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam /
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 160, 26.2 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata //
MBh, 6, 67, 20.2 matsyā duryodhanaṃ jagmuḥ śakuniṃ ca viśāṃ pate //
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 7, 38, 5.2 duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam //
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 8, 5, 54.1 yathā hi śakuniṃ gṛhya chittvā pakṣau ca saṃjaya /
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 44, 13.1 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān /
MBh, 8, 44, 42.1 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ /
MBh, 8, 55, 44.2 duryodhano mahārāja śakuniṃ vākyam abravīt //
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 15, 5.1 śakuniṃ sahadevastu sahasainyam avārayat /
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 65.1 mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ /
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 22, 34.1 gaccha tvaṃ draupadeyāśca śakuniṃ saubalaṃ jahi /
MBh, 9, 22, 35.2 pādātāśca trisāhasrāḥ śakuniṃ saubalaṃ jahi //
MBh, 9, 22, 37.2 raṇe hyabhyadravaṃste tu śakuniṃ yuddhadurmadam //
MBh, 9, 27, 24.2 śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
MBh, 9, 27, 27.2 śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ //
MBh, 9, 27, 44.1 svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa /
MBh, 9, 27, 52.1 śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ /
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 27, 62.1 tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ /
MBh, 9, 30, 29.1 yat tat karṇam upāśritya śakuniṃ cāpi saubalam /
MBh, 9, 63, 31.2 vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam //
MBh, 11, 18, 23.2 mṛtyupāśaparikṣiptaṃ śakuniṃ putra varjaya //
MBh, 11, 24, 25.1 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate /
MBh, 11, 26, 35.1 kausalyaṃ draupadeyāṃśca śakuniṃ cāpi saubalam /
MBh, 14, 59, 25.1 hate śalye tu śakuniṃ sahadevo mahāmanāḥ /
MBh, 15, 39, 10.1 kaliṃ duryodhanaṃ viddhi śakuniṃ dvāparaṃ tathā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.11 tatroparūḍhaṃ talliṅgaṃ paśyati śakuniṃ vā /
SKBh zu SāṃKār, 46.2, 1.12 yathānanditendriyaḥ sthāṇum ārūḍhāṃ valliṃ paśyati śakuniṃ vā /
Bhāratamañjarī
BhāMañj, 7, 191.2 vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam //
BhāMañj, 7, 320.1 bāhlikaṃ śakuniṃ droṇiṃ vṛṣasenaṃ ca gautamam /