Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 48.2 tasya nāsti priye siddhirjanmakoṭiśatairapi //
RArṇ, 1, 49.2 nāhaṃ trātā bhave tasya janmakoṭiśatairapi //
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 2, 88.2 sahasraṃ vā śataṃ vāpi trisaṃdhyaṃ saṃjapedimām //
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
RArṇ, 8, 7.2 śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //
RArṇ, 8, 8.1 rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /
RArṇ, 8, 15.2 śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /
RArṇ, 8, 15.3 sparśanaṃ caivamālokya śatakoṭistu vidhyate //
RArṇ, 8, 63.2 candrārkapattralepena śatabhāgena vedhayet //
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RArṇ, 11, 21.2 niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //
RArṇ, 11, 55.1 kāñjikena niṣiktena raktavyoma śataplutam /
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 143.1 tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 9.2 gandhake samajīrṇe 'smin śatavedhī raso bhavet //
RArṇ, 12, 25.2 daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //
RArṇ, 12, 26.1 śataṃ vedhayate lakṣaṃ sahasraṃ koṭivedhakam /
RArṇ, 12, 29.2 śatāṃśenaiva vedhena kurute divyakāñcanam //
RArṇ, 12, 77.2 na vedhaṃ ca śatād ūrdhvaṃ karoti sa rasaḥ priye //
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 148.0 tathāca śatavedhi syād vidyāratnam anuttamam //
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 247.1 yojanānāṃ śataṃ gatvā punareva nivartate /
RArṇ, 12, 257.2 siddhakanyāśatavṛto yāvat kalpān caturdaśa //
RArṇ, 12, 263.2 bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //
RArṇ, 12, 270.2 māsadvayaprayogeṇa jīvedvarṣaśatatrayam //
RArṇ, 12, 275.2 snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 12, 308.1 paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 335.1 pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /
RArṇ, 12, 356.1 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 13, 22.1 śatavedhī bhavet so'yamāratāre ca śulvake /
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
RArṇ, 13, 28.2 vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //
RArṇ, 13, 29.2 nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //
RArṇ, 13, 30.2 vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //
RArṇ, 14, 6.3 khoṭastu jāyate devi śatavedhī mahārasaḥ //
RArṇ, 14, 15.1 prathame daśavedhī syāt śatavedhī dvitīyake /
RArṇ, 14, 25.1 śatavedhena yā baddhā rasena guṭikā priye /
RArṇ, 14, 31.1 śatakoṭiprabhedena guṭikā divyarūpiṇī /
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 75.2 śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //
RArṇ, 14, 80.1 puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 14, 166.0 drutabandhaḥ sa vijñeyaḥ śatasāhasravedhakaḥ //
RArṇ, 14, 167.2 śatasāhasravedhī ca dehasiddhipradāyakaḥ //
RArṇ, 14, 171.0 na teṣāṃ krāmaṇaṃ śakyaṃ vaktuṃ varṣaśatairapi //
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
RArṇ, 15, 18.2 śuddhaṃ bhasma bhavet sarvaṃ punarhemaśataṃ kṣipet /
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 54.2 tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //
RArṇ, 15, 58.2 tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //
RArṇ, 15, 78.1 tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 16, 20.1 śaṅkhenaivārkadugdhena puṭena śatavāpitam /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
RArṇ, 16, 65.2 krameṇa veṣṭayet dhmātaṃ śatavedhī na saṃśayaḥ //
RArṇ, 16, 68.2 punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //
RArṇ, 16, 71.1 vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /
RArṇ, 16, 72.1 anena kramayogeṇa śataṃ dadyāt puṭāni ca /
RArṇ, 16, 73.1 śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /
RArṇ, 17, 32.2 vedhayet śuddhasūtena śatāṃśena sureśvari //
RArṇ, 17, 82.2 bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 132.1 sakṛt pītadaśāṃśena daśa pītaśatena ca /
RArṇ, 17, 132.2 śataṃ pītasahasreṇa koṭimardhena vidhyati //
RArṇ, 18, 92.0 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam //
RArṇ, 18, 100.2 na siddhisādhanaṃ tasya janmakoṭiśatairapi //
RArṇ, 18, 162.2 sahasraṃ navabhirmāsairdaśamāsaiḥ śataṃ punaḥ //
RArṇ, 18, 204.1 śatarogaṃ vinaśyeta mukhamadhye dhṛteṣu ca /
RArṇ, 18, 204.2 yavatulyapramāṇeṣu jīvedvarṣaśatatrayam //
RArṇ, 18, 222.1 śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam /
RArṇ, 18, 227.2 ramate śatasāhasraṃ siddhakanyāḥ smarāturāḥ //