UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1090
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ / (1.1)
Par.?
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare // (1.2)
Par.?
kausalyā suprajā rāma pūrvā saṃdhyā pravartate / (2.1)
Par.?
uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // (2.2)
Par.?
tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau / (3.1)
Par.?
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // (3.2)
Par.?
kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam / (4.1)
Par.?
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // (4.2)
Par.?
tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / (5.1)
Par.?
dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe // (5.2)
Par.?
tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām / (6.1)
Par.?
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ // (6.2)
Par.?
taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam / (7.1)
Par.?
ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ // (7.2)
Par.?
kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān / (8.1)
Par.?
bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // (8.2)
Par.?
tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ / (9.1)
Par.?
abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ // (9.2)
Par.?
kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ // (10.1)
Par.?
tapasyantam iha sthāṇuṃ niyamena samāhitam / (11.1)
Par.?
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam / (11.2)
Par.?
dharṣayāmāsa durmedhā huṃkṛtaś ca mahātmanā // (11.3)
Par.?
dagdhasya tasya raudreṇa cakṣuṣā raghunandana / (12.1)
Par.?
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // (12.2)
Par.?
tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā / (13.1)
Par.?
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha // (13.2)
Par.?
anaṅga iti vikhyātas tadā prabhṛti rāghava / (14.1)
Par.?
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha // (14.2)
Par.?
tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā / (15.1)
Par.?
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate // (15.2)
Par.?
ihādya rajanīṃ rāma vasema śubhadarśana / (16.1)
Par.?
puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam // (16.2)
Par.?
teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā / (17.1)
Par.?
vijñāya paramaprītā munayo harṣam āgaman // (17.2)
Par.?
arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje / (18.1)
Par.?
rāmalakṣmaṇayoḥ paścād akurvann atithikriyām // (18.2)
Par.?
satkāraṃ samanuprāpya kathābhir abhirañjayan / (19.1) Par.?
nyavasan susukhaṃ tatra kāmāśramapade tadā // (19.2)
Par.?
Duration=0.09403395652771 secs.