Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 25.1 bāhubhyām uttarañ śataguṇaṃ dadyāt //
VasDhS, 26, 9.3 upāṃśuḥ syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Carakasaṃhitā
Ca, Sū., 5, 66.1 vipācayecchataguṇe māhendre vimale 'mbhasi /
Ca, Cik., 2, 4, 30.1 ghṛtapātraṃ śataguṇe vidārīsvarase pacet /
Ca, Cik., 2, 4, 30.2 siddhaṃ punaḥ śataguṇe gavye payasi sādhayet //
Lalitavistara
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
Mahābhārata
MBh, 1, 145, 7.7 tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat /
MBh, 1, 212, 1.156 tvadgataḥ satataṃ bhāvastathā śataguṇo mama /
MBh, 2, 17, 24.7 bhrāmayitvā śataguṇam ekonaṃ yena bhārata /
MBh, 2, 22, 6.1 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha /
MBh, 4, 12, 23.1 bhrāmayitvā śataguṇaṃ gatasattvam acetanam /
MBh, 11, 27, 19.1 tataḥ śataguṇaṃ duḥkham idaṃ mām aspṛśad bhṛśam /
MBh, 12, 66, 35.2 rakṣayā tacchataguṇaṃ dharmaṃ prāpnoti pārthivaḥ //
MBh, 12, 109, 14.2 tad āsīnme śataguṇaṃ sahasraguṇam eva ca /
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
Manusmṛti
ManuS, 2, 85.2 upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Rāmāyaṇa
Rām, Bā, 1, 75.1 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ /
Rām, Ay, 46, 35.2 rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.4 kiñjalkaṃ kamalād balāṃ śataguṇe divye 'mbhasi kvāthayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 602.2 tataḥ śataguṇenāpi kretur niṣkretum arhasi //
Liṅgapurāṇa
LiPur, 1, 77, 49.1 tasmācchataguṇaṃ puṇyaṃ sparśanaṃ ca pradakṣiṇam /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 85, 106.1 gṛhe japaḥ samaṃ vidyādgoṣṭhe śataguṇaṃ bhavet /
LiPur, 1, 85, 119.1 tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ /
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
Matsyapurāṇa
MPur, 22, 27.2 kurukṣetrācchataguṇaṃ tasminsnānādikaṃ bhavet //
MPur, 93, 119.1 asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 39, 5.0 upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 63.1 bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
Viṣṇusmṛti
ViSmṛ, 55, 19.2 upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ //
Bhāratamañjarī
BhāMañj, 5, 565.1 rudrasya tejasā yukto drauṇiḥ śataguṇo rathaḥ /
Garuḍapurāṇa
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
Mātṛkābhedatantra
MBhT, 12, 2.2 śālagrāme śataguṇaṃ maṇau tadvat phalaṃ labhet //
Rasahṛdayatantra
RHT, 5, 18.2 śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //
RHT, 18, 40.2 prāguktaṃ tasyopari mṛtanāgaṃ śataguṇaṃ vāhyam /
Rasaprakāśasudhākara
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 4, 65.1 muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /
Rasaratnākara
RRĀ, R.kh., 9, 66.2 kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //
RRĀ, Ras.kh., 4, 114.3 pratiyogayutaṃ khādetphalaṃ śataguṇaṃ bhavet /
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 37.2 evaṃ śataguṇaṃ jāryaṃ jīrṇe yantrātsamuddharet //
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 12, 5.2 evaṃ śataguṇe jīrṇe gaṃdhakaṃ jārayedrase //
RRĀ, V.kh., 12, 9.2 evaṃ śataguṇaṃ jāryaṃ gaṃdhakaṃ pārade śanaiḥ //
RRĀ, V.kh., 12, 60.2 jīrṇe śataguṇe samyak sahasrāṃśena vidhyati //
RRĀ, V.kh., 12, 65.2 evaṃ śataguṇe jīrṇe sahasrāṃśena vedhayet //
RRĀ, V.kh., 14, 74.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipankṣipan /
RRĀ, V.kh., 14, 80.1 yāvacchataguṇaṃ yatnādanenaiva tu sārayet /
RRĀ, V.kh., 14, 84.2 yuktyā śataguṇaṃ yāvattridhānenaiva sārayet //
RRĀ, V.kh., 14, 104.2 tadbījaṃ rasarājasya jāryaṃ śataguṇaṃ kramāt //
RRĀ, V.kh., 16, 48.1 cārayejjārayedevaṃ yāvacchataguṇaṃ śanaiḥ /
RRĀ, V.kh., 16, 60.2 vyomasatvakrameṇaiva yāvat śataguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 72.1 tattāraṃ jārayet sūte tadvacchataguṇaiḥ śanaiḥ /
RRĀ, V.kh., 16, 117.2 jīrṇe śataguṇe gandhe śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 20, 104.1 jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
RRĀ, V.kh., 20, 120.2 taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //
RRĀ, V.kh., 20, 121.1 tataḥ śataguṇaṃ baṃgaṃ tasyaivopari vāhayet /
Rasendracintāmaṇi
RCint, 2, 20.1 antardhūmavipācitaśataguṇagandhena rañjitaḥ sūtaḥ /
RCint, 3, 47.1 tulye tu gandhake jīrṇe śuddhācchataguṇo rasaḥ /
RCint, 3, 51.1 tasmācchataguṇo vyomasattve jīrṇe tu tatsame /
RCint, 6, 86.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 350.2 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
RSS, 1, 351.1 vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ /
Rasārṇava
RArṇ, 8, 63.1 vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /
Tantrasāra
TantraS, 7, 10.0 ahaṃkārāt śataguṇaṃ buddhitattvam //
Ānandakanda
ĀK, 1, 4, 75.1 kṣiptvā kṣiptvā śataguṇaṃ cārayetpātayediti /
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 290.2 svarṇe śataguṇaṃ yāvattāvatsyāddhemabījakam //
ĀK, 1, 4, 298.2 tāre drute śataguṇaṃ vāhayecca śanaiḥ śanaiḥ //
ĀK, 1, 4, 317.2 yāvacchataguṇaṃ tāvattālakaṃ ca kṣipan dhamet //
ĀK, 1, 4, 327.2 tāre drute śataguṇaṃ vāhayedvaṅgabhasma ca //
ĀK, 1, 5, 67.1 tasmin śataguṇe jīrṇe rugjarāmṛtyuhā bhavet /
ĀK, 1, 23, 157.1 gandhaṃ punaḥpunardeyamevaṃ śataguṇaṃ priye /
ĀK, 1, 23, 157.2 jīrṇe śataguṇe gandhe yantrātpiṣṭiṃ samāharet //
ĀK, 1, 23, 187.1 evaṃ śataguṇe jīrṇe gandhapiṣṭiṃ samāharet /
ĀK, 2, 5, 6.2 rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 10.0 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Gheraṇḍasaṃhitā
GherS, 6, 22.1 sthūladhyānāc chataguṇaṃ tejodhyānaṃ pracakṣate /
Kokilasaṃdeśa
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
Mugdhāvabodhinī
MuA zu RHT, 5, 16.2, 3.0 gandhakāśmā gandhapāṣāṇaḥ śataguṇasaṃkhyaṃ yathā syāttathā uttame hemni pūrṇavarṇe vyūḍho nirvāhyaḥ tadgandhavyūḍhaṃ hema sūte pārade piṣṭirbhavati hi niścitaṃ garbhe rasāntardravati garbhadrutir bhavatītyatravismayo //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 17.2, 2.0 athaveti samuccaye rasakavaraṃ śreṣṭhaṃ kharparikaṃ śuddhahemni pūrṇavarṇe śatanirvyūḍhaṃ kuryāt śataguṇanirvāhaḥ kāryaḥ ekaguṇasvarṇe śataguṇanirvāha iti yuktaṃ evaṃ kṛte sati varabījaṃ śreṣṭhabījaṃ bhavati tadbījaṃ garbhe rasodare dravati garbhe drutirbhavati rasendre pārade śīghraṃ avilambitaṃ jarati ca niḥśeṣatām āpnoti vidhānena iti śeṣaḥ atra dravaṇe jaraṇe ca na sandehaḥ //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
Rasakāmadhenu
RKDh, 1, 5, 64.2 vyūḍhaṃ śataguṇaṃ hemni tadbījaṃ jārayetsamam //
RKDh, 1, 5, 108.1 śanaiḥ śataguṇaṃ yāvattāpyacūrṇaṃ kṣipan kṣipan /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 98.1 asya saṃsparśanād eva pīḍā śataguṇā bhavet /