Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 2, 9, 19.1 vipāśā ca śatadruśca candrabhāgā sarasvatī /
MBh, 3, 186, 93.1 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm /
MBh, 6, 10, 14.1 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm /
MBh, 8, 30, 35.2 śatadruś ca vipāśā ca tṛtīyerāvatī tathā /
MBh, 13, 134, 16.2 śatadrur devikā sindhuḥ kauśikī gomatī tathā //
Amarakośa
AKośa, 1, 292.2 śatadrustu śutudriḥ syādvipāśā tu vipāṭ striyām //
Kūrmapurāṇa
KūPur, 1, 45, 27.1 śatadruścandrabhāgā ca sarayūryamunā tathā /
Matsyapurāṇa
MPur, 22, 12.1 tīrthaṃ brahmasarastadvacchatadrusalile hrade /
MPur, 51, 14.1 vipāśāṃ kauśikīṃ caiva śatadruṃ sarayūṃ tathā /
MPur, 114, 21.1 śatadruścandrabhāgā ca yamunā sarayūstathā /
MPur, 133, 23.1 gaṅgā sindhuḥ śatadruśca candrabhāgā irāvatī /
Bhāratamañjarī
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 13.2 mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā //
RājNigh, Pānīyādivarga, 26.1 śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.1 payoṣṇī ca śatadruśca tathā dharmanadī śubhā /