Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 17, 69.1 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ /
MPur, 25, 36.2 athehyehīti śabdena mṛtaṃ saṃjīvayāmyaham /
MPur, 33, 20.2 arājyabhojaśabdaṃ tvaṃ tatra prāpsyasi sānvayaḥ //
MPur, 39, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca //
MPur, 45, 6.2 yathāśabdaṃ sa śuśrāva bile sattvena pūrite //
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 45, 12.2 śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ /
MPur, 58, 21.1 tato maṅgalaśabdena bherīṇāṃ niḥsvanena ca /
MPur, 58, 42.2 vedaśabdaiśca gāndharvairvādyaiśca vividhaiḥ punaḥ //
MPur, 100, 16.2 atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ //
MPur, 106, 39.1 kāñcīnūpuraśabdena supto'sau pratibudhyate /
MPur, 117, 3.1 nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ /
MPur, 117, 3.2 asaṃśrutānyaśabdaṃ taṃ śītatoyaṃ manoramam //
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 122, 13.2 śabdamṛtyuḥ purā tasmindundubhistāḍitaḥ suraiḥ //
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 130, 18.1 kiṅkiṇījālaśabdāni gandhavanti mahānti ca /
MPur, 131, 14.1 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān /
MPur, 133, 56.2 jayaśabdaśca devānāṃ saṃbabhūvārṇavopamaḥ //
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
MPur, 135, 53.1 tasyārambhitaśabdena nandī dinakaraprabhaḥ /
MPur, 138, 16.2 saṃbabhūvārṇave śabdaḥ sajalāmbudanisvanaḥ //
MPur, 138, 17.1 tena śabdena makarā nakrāstimitimiṅgilāḥ /
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 33.2 gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ //
MPur, 138, 46.2 tataḥ siṃharavo ghoraḥ śaṅkhaśabdaśca bhairavaḥ /
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 139, 34.2 samarmaro nūpuramekhalānāṃ śabdaśca saṃbādhati kokilānām //
MPur, 139, 40.2 śrūyanti vācaḥ kaladhautakalpā vāpīṣu cānye kalahaṃsaśabdāḥ //
MPur, 140, 73.2 taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre //
MPur, 145, 20.2 brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ /
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 34.1 śiṣer dhātośca niṣṭhāntācchiṣṭaśabdaṃ pracakṣate /
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
MPur, 154, 522.2 prādurbhavanmahāśabdastadgṛhodaragocaraḥ //
MPur, 166, 8.2 śabdaḥ śrotraṃ ca khānyeva gagane saṃśritā guṇāḥ //
MPur, 168, 5.1 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ /
MPur, 174, 30.2 yamāhurākāśagamaṃ śīghragaṃ śabdayoginam //