Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 7.1 gandhavarṇarasair hīnaṃ śabdasparśavivarjitam /
KūPur, 1, 4, 24.1 bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarja ha /
KūPur, 1, 4, 24.2 ākāśaṃ śuṣiraṃ tasmādutpannaṃ śabdalakṣaṇam //
KūPur, 1, 4, 29.1 ākāśaṃ śabdamātraṃ yat sparśamātraṃ samāvṛṇot /
KūPur, 1, 4, 29.2 dviguṇastu tato vāyuḥ śabdasparśātmako 'bhavat //
KūPur, 1, 4, 30.1 rūpaṃ tathaivāviśataḥ śabdasparśau guṇāvubhau /
KūPur, 1, 4, 30.2 triguṇaḥ syāt tato vahniḥ sa śabdasparśarūpavān //
KūPur, 1, 4, 31.1 śabdaḥ sparśaśca rūpaṃ ca rasamātraṃ samāviśan /
KūPur, 1, 4, 32.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhaṃ samāviśan /
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 11, 88.2 śabdayoniḥ śabdamayī nādākhyā nādavigrahā //
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 2, 2, 8.1 na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
KūPur, 2, 7, 24.1 śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 11, 26.2 cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ //
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
KūPur, 2, 13, 13.2 na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ //
KūPur, 2, 14, 72.1 nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /