Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 10.0 śabdān adhvaryavaḥ kārayanti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 3, 2, 6.3 śrotreṇa hi śabdāñ śṛṇoti //
BĀU, 4, 4, 20.2 nānudhyāyād bahūñchabdān vāco viglāpanaṃ hi tad iti //
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 9.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
Gopathabrāhmaṇa
GB, 1, 1, 16, 3.0 kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti //
GB, 1, 1, 16, 6.0 tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 26, 6.1 śrotreṇa śabdān vedeti veda //
Kauṣītakyupaniṣad
KU, 1, 7.15 kena śabdān iti /
Kaṭhopaniṣad
KaṭhUp, 4, 3.1 yena rūpaṃ rasaṃ gandhaṃ śabdān sparśāṃśca maithunān /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 3.0 keśaśabde tu śmaśruśabdān kārayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 12.0 kena śabdān iti //
ŚāṅkhĀ, 5, 4, 8.0 śrotreṇa sarvāñchabdān āpnoti //
ŚāṅkhĀ, 5, 6, 4.0 prajñayā śrotraṃ samāruhya śrotreṇa sarvāñchabdān āpnoti //
Aṣṭasāhasrikā
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
Carakasaṃhitā
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Indr., 4, 19.1 aśabdasya ca yaḥ śrotā śabdān yaśca na budhyate /
Mahābhārata
MBh, 1, 200, 9.36 ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn /
MBh, 3, 155, 38.3 śrotraramyān sumadhurāñśabdān khagamukheritān //
MBh, 6, 42, 10.2 sarvān abhyabhavacchabdān bhīmasenasya nisvanaḥ //
MBh, 6, 48, 38.2 siṃhanādān bhṛśaṃ cakruḥ śaṅkhaśabdāṃśca bhārata //
MBh, 6, 95, 41.1 kṣveḍāḥ kilikilāśabdān krakacān goviṣāṇikāḥ /
MBh, 7, 79, 13.2 sarvaśabdān atikramya pūrayāmāsa rodasī //
MBh, 7, 85, 76.1 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān /
MBh, 7, 145, 51.2 śṛṇu śabdān bahuvidhān arjunasya rathaṃ prati //
MBh, 8, 14, 60.2 rathāśvagajanādāṃś ca śastraśabdāṃś ca dāruṇān //
MBh, 8, 16, 14.1 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām /
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 31, 48.1 bāṇaśabdān bahuvidhān narāśvarathanisvanān /
MBh, 8, 31, 48.2 jyātalatreṣuśabdāṃś ca śṛṇu karṇa mahātmanām //
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 8, 64, 32.2 samāghnatābhidravatāhitān imān sabāṇaśabdān kimu joṣam āsyate //
MBh, 9, 5, 21.2 parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire /
MBh, 9, 16, 87.2 cakruśca nānāvidhavādyaśabdān ninādayanto vasudhāṃ samantāt //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 320, 25.1 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak /
MBh, 13, 115, 13.1 bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān /
MBh, 14, 22, 10.2 na śabdān adhigacchanti śrotraṃ tān adhigacchati //
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 30, 18.2 śrutvā vai vividhāñ śabdāṃstān eva pratigṛdhyati /
MBh, 14, 32, 21.1 nāham ātmārtham icchāmi śabdāñ śrotragatān api /
Rāmāyaṇa
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 34.2 śṛṇotyanyāṃśca yaḥ śabdān asato na sato 'pi vā //
Divyāvadāna
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Liṅgapurāṇa
LiPur, 1, 71, 138.1 etasminnantare teṣāṃ śrutvā śabdānanekaśaḥ /
Matsyapurāṇa
MPur, 131, 14.1 puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān /
MPur, 138, 29.3 utpāṭyamāneṣu gṛheṣu nāryas tvanāryaśabdānvividhānpracakruḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 94.0 yadā bhikṣāpradagṛheṣu ramyān śabdān śroṣyasi tatra paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 30, 4.1 śṛṇoti vividhān śabdān yo divyānāmabhāvataḥ /
Su, Utt., 20, 7.2 śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam //
Viṣṇupurāṇa
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
Rājanighaṇṭu
RājNigh, Gr., 1.2 ālokya lokaviditāṃś ca vicintya śabdān dravyābhidhānagaṇasaṃgraha eṣa sṛṣṭaḥ //
Rasasaṃketakalikā
RSK, 2, 59.1 na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //