Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hainaṃ jāratkārava ārtabhāgaḥ papraccha / (1.1) Par.?
yājñavalkyeti hovāca kati grahāḥ katy atigrahā iti / (1.2) Par.?
aṣṭau grahā aṣṭāv atigrahā iti / (1.3) Par.?
ye te 'ṣṭau grahā aṣṭāv atigrahāḥ katame ta iti // (1.4) Par.?
prāṇo vai grahaḥ / (2.1) Par.?
so 'pānenātigraheṇa gṛhītaḥ / (2.2) Par.?
prāṇena hi gandhāñ jighrati // (2.3) Par.?
vāg vai grahaḥ / (3.1) Par.?
sa nāmnātigraheṇa gṛhītaḥ / (3.2) Par.?
vācā hi nāmāny abhivadati // (3.3) Par.?
jihvā vai grahaḥ / (4.1) Par.?
sa rasenātigraheṇa gṛhītaḥ / (4.2) Par.?
jihvayā hi rasān vijānāti // (4.3) Par.?
cakṣur vai grahaḥ / (5.1) Par.?
sa rūpeṇātigraheṇa gṛhītaḥ / (5.2) Par.?
cakṣuṣā hi rūpāṇi paśyati // (5.3) Par.?
śrotraṃ vai grahaḥ / (6.1) Par.?
sa śabdenātigraheṇa gṛhītaḥ / (6.2) Par.?
śrotreṇa hi śabdāñ śṛṇoti // (6.3) Par.?
mano vai grahaḥ / (7.1) Par.?
sa kāmenātigraheṇa gṛhītaḥ / (7.2) Par.?
manasā hi kāmān kāmayate // (7.3) Par.?
hastau vai grahaḥ / (8.1) Par.?
sa karmaṇātigraheṇa gṛhītaḥ / (8.2) Par.?
hastābhyāṃ hi karma karoti // (8.3) Par.?
tvag vai grahaḥ / (9.1) Par.?
sa sparśenātigraheṇa gṛhītaḥ / (9.2) Par.?
tvacā hi sparśān vedayate / (9.3) Par.?
ity aṣṭau grahā aṣṭāv atigrahāḥ // (9.4) Par.?
yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti / (10.1) Par.?
agnir vai mṛtyuḥ so 'pām annam / (10.2) Par.?
apa punarmṛtyuṃ jayati // (10.3) Par.?
yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata ud asmāt prāṇāḥ krāmanty āho neti / (11.1) Par.?
neti hovāca yājñavalkyaḥ / (11.2) Par.?
atraiva samavanīyante / (11.3) Par.?
sa ucchvayati / (11.4) Par.?
ādhmāyati / (11.5) Par.?
ādhmāto mṛtaḥ śete // (11.6) Par.?
yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kim enaṃ na jahātīti / (12.1) Par.?
nāmeti / (12.2) Par.?
anantaṃ vai nāmānantā viśve devāḥ / (12.3) Par.?
anantam eva sa tena lokaṃ jayati // (12.4) Par.?
yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti / (13.1) Par.?
āhara saumya hastam ārtabhāga / (13.2) Par.?
āvām evaitasya vediṣyāvo na nāv etat sajana iti / (13.3) Par.?
tau hotkramya mantrayāṃcakrāte / (13.4) Par.?
tau ha yad ūcatuḥ karma haiva tad ūcatuḥ / (13.5) Par.?
atha ha yat praśaśaṃsatuḥ karma haiva tat praśaśaṃsatuḥ / (13.6) Par.?
puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti / (13.7) Par.?
tato ha jāratkārava ārtabhāga upararāma // (13.8) Par.?
Duration=0.094645977020264 secs.